SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ चतुर्मासदयं चावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तदोषाभिधानात् , उक्तं च-"उउवासा समईता कालातीता उ सा भवे सेजा। सा चेव उवट्ठाणा दुगुणा दुगुणं अवजित्ता ॥१॥” इति [ऋतुवर्षयोर्मासचतुर्मास्योरग्रतः कालातीता भवेच्छय्या। सा चैवोपस्थाना द्विगुणं २ अवर्जयित्वा ॥१॥] तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, तदुक्तम्-"विहिगहियं विहिभुत्तं अइरेग भत्तपाण भोत्तव्वं । विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा ॥१॥ अहवाविय विहिगहियं विहिभुत्तं तं गुरूहऽणुन्नायं । सेसा नाणुन्नाया गहणे दिन्ने च निजुहणं ॥२॥"[विधिगृहीतं विधिभुक्तमतिरेक भक्तपानं भोक्तव्यं विधिगृहीते विधिभुक्ते अत्र च भवेयुः चत्वारो भंगाः॥१॥ अथवा विधिगृहीतं विधिभुक्तं तद्गुरुभिरनुज्ञातं शेषा नानुज्ञाता गृहीते दत्ते वा नि!हणा (त्यागः)॥२॥] उद्गमादिभिरेव भक्तानां कल्प्यताः-विशुद्धय इति। | उपघातविशुद्धिवृत्तयश्च जीवा निर्द्धर्मधार्मिकत्वाभ्यां बोधेरलाभलाभस्थानेषु प्रवर्त्तन्त इति तत्प्रतिपादनाय सूत्रद्वयम् पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मं पकरेंति, तं०-अरहताणं अवन्नं बदमाणे . १ अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २ आयरियउवज्झायाण अवन्नं वदमाणे ३ चाउवन्नस्स संघस्स अवन्नं वयमाणे ४ विवक्तवबंभचेराणं देवाणं अवन्नं वदमाणे ५ । पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगरेंति, तं०-अरहंताणं वन्नं वदमाणे जाव विवकतवबंभचेराणं देवाणं वन्नं वदमाणे (सू०४२६) 'पंचही'त्यादि सुगम, नवरं दुर्लभा बोधिः-जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दुर्लभबोधिकतया तस्यै वा & कर्म-मोहनीयादि प्रकुर्वन्ति-बध्नन्ति, अर्हतामवर्ण-अश्लाघां वदन् , यथा-"नत्थी अरहंतत्ती जाणं वा कीस भुंजए Jain Ede For Personal & Private Use Only anbrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy