SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- गसूत्रवृत्तिः ५ स्थाना० उद्देशः २ अहंदव ॥३२१॥ CREASEANINGASCARSA भोए? । पाहुडियं तुवजीवइ[समवसरणादिरूपां > एमाइ जिणाण उ अवन्नो ॥१॥"[नास्त्यर्हन् जानानो वा कथं है भोगान् भुनक्ति? प्राभृतिका वोपजीवति इत्यादितु जिनानामवर्णः॥१॥] न च ते नाभूवन तत्प्रणीतप्रवचनोपलब्धेः, |नापि भोगानुभवनादिर्दोषः, अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात् तस्य, तथा वीतरागत्वेन समवसरणादिषु प्रतिबन्धाभावादिति, तथा अर्हत्प्रज्ञप्तस्य धर्मस्य-श्रुतचारित्ररूपस्य प्राकृतभाषानिबद्धमेतत् तथा किं चारित्रेण दानमेव श्रेय इत्यादिकमवर्ण वदन् , उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात् , तथा चारित्रमेव श्रेयो, निर्वाणस्यानन्तरहेतुत्वादिति, आचार्योपाध्यायानामवर्ण वदन् यथा बालोऽयमित्यादि, न च बालत्वादिर्दोषो बुद्ध्यादिभिर्वृद्धत्वादिति, तथा चत्वारो वर्णाः-प्रकारा श्रमणादयो यस्मिन् स तथा स एव स्वार्थिकाण्विधानाच्चातुवर्णस्तस्य सङ्घस्यावर्ण वदन् , यथा-कोऽयं सङ्घो? यः समवायबलेन पशुसङ्घ इवामार्गमपि मार्गीकरोतीति, न चैतत्साधु, ज्ञानादिगुणसमुदायात्मकत्वात् तस्य, तेन च मार्गस्यैव भार्गीकरणादिति, तथा विपक्कं |-सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः तपश्च ब्रह्मचर्य च भवान्तरे येषां विपक्कं वा-उदयागतं तपोब्रह्मचर्य तद्धेतुक देवायुष्कादि कर्म येषां ते तथा तेषामवर्ण वदन्, न सन्त्येव देवाः, कदाचनाप्यनुपलभ्यमानत्वात् , किं वा तैर्विटैरिव कामासक्तमनोभिरविरतैस्तथा निर्निमेषेरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकं ?, इहोत्तरं-सन्ति देवाः, तत्कृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोहसातकर्मोदयादित्यादि, अभिहितं च-"एत्थ पसिद्धी १ज्ञानादिहेतोरेवाचरणायां समुपादानात्. २ पूर्वपुरुषाणां तथाविधकारणाभावात् तथाविधाचरणाभावात् अमार्गत्वं तथा च्वावपि व्युत्पत्तौ विरोधो न. र्णादिना दुर्लभसुलभबोधिता सू०४२६ ॥३२१॥ Education interne For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy