________________
'पारश्चियारिहे' एतदधिकमिह, तत्र यस्मिन् प्रतिषेविते लिङ्गक्षेत्रकालतपोभिः पाराञ्चिको-बहिर्भूतः क्रियते तत्पाराञ्चिकं तदहमिति । पाराश्चिको मिथ्यात्वमप्यनुभवेदतो मिथ्यात्वनिरूपणाय सूत्रम्
दसविधे मिच्छत्ते पं० सं०-अधम्मे धम्मसण्णा धम्मे अधम्मसण्णा अमग्गे मग्गसण्णा मग्गे उम्मग्गसन्ना अजीवेसु जीवसन्ना जीवेसु अजीवसन्ना असाहुसु साहुसन्ना साहुसु असाहुसण्णा अमुत्तेसु मुत्तसन्ना मुत्तेसु अमुत्तसण्णा (सू० ७३४) चंदप्पभे णं अरहा दस पुव्वसतसहस्साई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, धम्मे णमरहा दस वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, णमी णमरहा दस वाससहस्साई सव्वाउयं पालइत्ता सिद्धे जाव पहीणे, पुरिससीहे णं वासुदेवे दस वाससयसहस्साई सव्वाउयं पालइत्ता छट्ठीते तमाए पुढवीए नेरतित्ताते उववन्ने, णेमी णं अरहा दस धणूई उडू उच्चत्तेणं दस य वाससयाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, कण्हे णं वासुदेवे दस धणूई उद्धं उच्चत्तेणं दस य वाससयाई सव्वाउयं पालइत्ता तच्चाते वालुयप्पभाते पुढवीते नेरतियत्ताते उववन्ने, (सू० ७३५) दसविहा भवणवासी देवा पं० तं०-असुरकुमारा जाव थणियकुमारा । एएसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पं० २०–आसत्थ १ सत्तिवन्ने २ सामलि ३ उंबर ४ सिरीस ५ दहिवन्ने ६। वंजुल ७ पलास ८ वप्पे तते त ९ कणिताररुक्खे १० ॥ १॥ (सू० ७३६) दसविधे सोक्खे पं० २०-आरोग्ग १ दीहमाउं २ अडेनं ३ काम ४ भोग ५ संतोसे ६ । अत्थि ७ सुहभोग ८ निक्खम्ममेव ९ तत्तो अणाबाहे १०॥ १॥ (सू० ७३७) दसविधे उवधाते पं० २०-उग्गमोवधाते उप्पायणोवघाते जह पंचठाणे, जाव परिहरणोवघाते णाणोवघाते दसणोवघाते चरित्तो
RANCREASURG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org