SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः ॥४८६॥ दंतेत्तिपदे, तथाहि-'विणयसंपन्ने नाणसंपन्ने दसणसंपन्ने चरणसंपन्ने'त्ति, 'अमायी अपच्छाणुतावी'ति पदद्वयमिहाधिक ४१० स्थाना. प्रकटं च, नवरं ग्रन्थान्तरोक्तं तत्स्वरूपमिदं-"नो पलिउंचे अमायी अपच्छयावी न परितप्पे'त्ति । [नापहवीतामायी उद्देशः ३ अपश्चात्तापी न परितप्येत् ] एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह-दसही'- अवगाहत्यादि, 'आयारवंति ज्ञानाद्याचारवान् १ 'अवहारवंति अवधारणावान् २ जावकरणात् 'ववहारवं' आगमा ना जिनादिपञ्चप्रकारव्यवहारवान् ३ 'उव्वीलए अपनीडकः लज्जापनोदको यथा परः सुखमालोचयतीति ४ 'पकुब्बी' आ &ान्तरं अनलोचिते शुद्धिकरणसमर्थः ५ 'निजवए' यस्तथा प्रायश्चित्तं दत्ते यथा परो निर्वोढुमलं भवतीति ६ 'अपरिस्साची' न्तं वसूनि प्रतिषेवाआलोचकदोषानुपश्रुत्य यो नोद्गिरति ७ 'अवायदंसी' सातिचारस्य पारलौकिकापायदर्शीति पूर्वोक्तमेव ८ 'पियधम्मे द्याः |९ दढधम्म १० त्ति अधिकमिह प्रियधर्मा-धर्मप्रियः दृढधा य आपद्यपि धान्न चलतीति । आलोचितदो सू०७२९पाय प्रायश्चित्तं देयमतस्तत्प्ररूपणसूत्रं-आलोचना-गुरुनिवेदनं तयैव यच्छुद्ध्यत्यतिचारजातं तत्तदर्हत्वादालोचनाहै, त ७३३ |च्छुद्ध्यर्थं यत्प्रायश्चित्तं तदप्यालोचनाहै, तच्चालोचनैवेत्येवं सर्वत्र, यावत्करणात् 'पडिक्कमणारिहे' प्रतिक्रमणं-मिथ्या-IN दुष्कृतं तदह 'तदुभयारिहे' आलोचनाप्रतिक्रमणाहमित्यर्थः 'विवेगारिहे' परित्यागशोध्यं 'विउसग्गारिहे' कायोत्सर्गार्ह 'तवारिहे' निर्विकृतिकादितपःशोध्यं 'छेदारिहे' पर्यायच्छेदयोग्यं 'मूलारिहे' व्रतोपस्थापनाह 'अणवट्ठ- ॥४८६॥ पारिहे' यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाच्चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याह, dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy