________________
श्रीस्थाना•
ङ्गसूत्र
वृत्तिः
॥ ४५१ ॥
॥ १ ॥” इति । पुण्य विपर्यासरूपस्य पापस्य कारणान्याह - 'नव पावस्से'त्यादि कण्ठ्यं, नवरं पापस्य - अशुभप्रकृतिरूपस्यायतनानि - बन्धहेतव इति । पापहेत्वधिकारात् पापश्रुतसूत्रं कण्ठ्यम्, नवरं पापोपादानहेतुः श्रुतं - शास्त्रं पापश्रुतं तत्र प्रसङ्गः - तथाssसेवारूपः विस्तरो वा सूत्रवृत्तिवार्त्तिकरूपः पापश्रुतप्रसङ्गः, 'उपाए 'सिलोगो तत्रोत्पातः-प्रकृतिविकाररूपः सहज रुधिरवृष्ट्यादि तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि, तथा निमित्तं - अतीतादिपरिज्ञानोपायशास्त्रं कूट पर्वतादि २ मन्त्रो - मन्त्रशास्त्रं जीवोद्धरणगारुडादि' ३ 'आइक्खिए 'त्ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीताः ४ चैकित्सिकं - आयुर्वेदः ५ कला - लेखाद्याः गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिस्तच्छास्त्राण्यपि तथा ६ आत्रियते आकाशमनेनेत्यावरणं - भवनप्रासादनगरादि तलक्षणशास्त्रमपि तथा वास्तुविद्येत्यर्थः ७ अज्ञानं-लौकिकश्रुतं भारतकाव्यनाटकादि ८ मिथ्याप्रवचनं - शाक्यादिती|र्थिकशासनमिति ९ एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, चः समुच्चये ॥ उत्पतादिश्रुतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह
Jain Educationonal
नव उणिता वत्थू पं० तं० – संखाणे निमित्ते कातिते पोराणे पारिहत्थिते परपंडिते वातिते भूतिकम्मे तिमिच्छते (सू० ६७९) समणस्स णं भगवतो महावीरस्स णव गणा हुत्था, तं० – गोदा से गणे उत्तरबलिस्सहगणे उद्देहगणे चारणगणे उद्दवातितगणे विस्सबातितगणे कामड्डितगणे माणवगणे कोडितगणे ९ ( सू० ६८० ) समणेणं भगवता महा
For Personal & Private Use Only
९ स्थाना०
| उद्देशः ३
वस्तू नि
गणाः
सू० ६७९६८०
॥ ४५१ ॥
jainelibrary.org