SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ पावसुयपसंगे पं० तं०-उप्पाते १ निमित्ते २ मंते ३ आतिक्खिते ४ तिगिच्छते ५ । कला ३ आवरणे ७ ऽन्नाणे ८ मिच्छापावतणेति त ९॥ १॥ (सू० ६७८) 'नव विगईओ' इत्यादि गतार्थ तथाप्युच्यते किश्चित्-'विगईओ'त्ति विकृतयो विकारकारित्वात् , पक्वान्नं तु क-1 |दाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहि-"एक्केण चेव तवओ पूरिजइ पूयएण जो ताओ। बिईओऽवि स पुण कप्पइ निविगई लेवडो नवरं ॥१॥” इति [एकेन चैव तपकः पूर्यतेऽपूपेन यस्ततो द्वितीयो|ऽपि स पुनः कल्पते निर्विकृति कस्य लेपकृत् नवरं ॥१॥] (द्वितीयोऽपि विकृतिर्न भवतीति भावः> तत्र क्षीरं पञ्चधा |-अजैडकागोमहिष्युष्टीभेदात् , दधिनवनीतघृतानि चतुर्दुवोष्ट्रीणां तदभावात्, तैलं चतुर्द्धा-तिलातसीकुसुम्भसर्षपभेदात् , गुडो द्विधा-द्रवपिण्डभेदात् , मधु त्रिधा-माक्षिककौन्तिकभ्रामरभेदात् , मद्यं द्विधा-काष्ठपिष्टभेदात्, मांस त्रिधा-जलस्थलाकाशचरभेदादिति । विकृतयश्चोपचयहेतवः शरीरस्येति तस्यैव स्वरूपमाह-नवे'त्यादि, नवभिः श्रोतोभिः-छिद्रैः परिश्रवति-मलं क्षरतीति नवश्रोतःपरिश्रवा बोन्दी-शरीरमौदारिकमेवैवंविधं द्वे श्रोत्रे-कौँ नेत्रेनयने घ्राणे-नासिके मुखं-आस्यं पोसएत्ति-उपस्था पायुः-अपानमिति । एवं विधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह–'पुन्नेत्यादि, पात्रायान्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं 'लेणं'ति लयनं-गृहम् , शयनं-संस्तारको मनसा गुणिषु तोषात् वाचा प्रशंसनात् कायेन पर्युपासनान्नमस्काराच्च यत्पुण्यं तन्मनःपुण्यादीनि, उक्तं च-"अन्नं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् । Jain Education International For Personal & Private Use Only www. library.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy