SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥४५७॥ सच्चती नितंठीपुत्ते ७ सावितबुद्धे अम्बडे परिब्वायते ८ अज्जाविणं सु पासा पासावच्चिजा ९ आगमेस्साते उस्सप्पिणीते ९ स्थाना चाउज्जामं धम्म पन्नवतित्ता सिज्झिहिन्ति जाव अंतं काहिंति (सू० ६९२) उद्देशः३ | 'एस 'मित्यादि, तत्र 'एष' इति वासुदेवानां पश्चिमोऽनन्तरकालातिक्रान्त इति 'अजोत्ति आमन्त्रणवचनं भग-1 भाविवान् महावीरः किल साधूनामन्त्रयति हे आर्या! 'उदये पेढालपुत्ते'त्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीया-8 सिद्धाः ध्ययनाभिहितः, तद्यथा-उदकनामाऽनगारः पेढालपुत्रः पार्श्वजिनशिष्यः, योऽसौ राजगृहनगरवाहिरिकाया नालन्दाभिधानायाः उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थितः, तदेकदेशस्थं गौतमं संशयविशेषमापृच्छय विच्छिनसंशयः सन् चतुर्यामधर्म विहाय पश्चयाम धर्म प्रतिपेदे इति । पोट्टिलशतकावनन्तरोक्तावेव । दारुकोऽनगारो वासु|देवस्य पुत्रो भगवतोऽरिष्ठनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति, तथा सत्यकिनिन्धीपुत्रो यस्येदृशी वक्तव्यता-किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रव्रजिता उपाश्रयस्यान्तरातापयति स्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्याः पुत्रो भवेत्ततः सुन्यस्ता विद्या | भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा बीज निक्षिप्तवान् गर्भः सम्भूतो दारको जातो, निम्र|न्थिकासमेतो भगवत्समवसरणं गतः, तत्र च कालसन्दीपनामा विद्याधरो भगवन्तं वन्दित्वा पप्रच्छ-कुतो मे भयं ॥४५७ ॥ स्वामी व्याकार्षीत्-एतस्मात्सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञया तं प्रति बभाण-अरे रे मां त्वं मारयिष्यसि ?, इति भणित्वा पादयोः पातितः, ततोऽन्यदा साध्वीभ्यः सकाशादपहृत्य पितृविद्याधरेण विद्याः माहितो, अथ रोहिण्या Jain Education international For Personal & Private Use Only DIlainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy