________________
श्रीस्थानानसूत्रवृत्तिः
॥३८१॥
SASSASSASSASSASSAGE
स्मृतसन्धानपूर्वाधीतपरावर्तनरूपान् चारित्रभेदांश्च-क्षपणवैयावृत्त्यरूपान् 'रोचयामि' रुचिविषयीकरोमि चिकीर्षामि,
७स्थाना० ते चामुत्र परगणे सम्पद्यन्ते नेह स्वगणे, बहुश्रुतादिसामय्यभावाद्, अतस्तदर्थं स्वगणादपक्रमामि भदन्त ! इत्येवं गुरु
| उद्देशः३ पृच्छाद्वारेणैकं गणापक्रमणमुक्तं १, अथ 'सर्वधर्मान् रोचयामी'त्युक्ते कथं पृच्छार्थोऽवगम्यते इति?, उच्यते, 'इच्छामि
| गणापक्रण भंते! एकल्लविहारपडिम'मित्यादिपृच्छावचनसाधादिति, रुचेस्तु करणेच्छार्थता 'पत्तियामि रोएमी'त्यत्र व्याख्या
मणकारतेवति, क्वचित्तु 'सव्वधम्म जाणामि, एवंपि एगे अवक्कमें' इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपक्रा
णानि मति १, तथा 'एगइय'त्ति एककान् कांश्चन श्रुतधश्चिारित्रधर्मान् वा रोचयामि-चिकीर्षामि एककांश्च श्रुतधर्मा
सू० ५४१ |श्चारित्रधर्मान् वा नो रोचयामि-न चिकीर्षामीत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामग्र्यभावादपक्रमामि भदन्त इति द्वितीयं २, तथा सर्वधर्मान्-उक्तलक्षणान् विचिकित्सामि-संशयविषयीकरोमीत्यतः संशयापनोदार्थ स्वगणादपक्रमा. मीति तृतीयं ३, एवमेककान् विचिकित्सामि एककान् नो विचिकित्सामीति चतुर्थ ४, तथा 'जुहुणामित्ति जुहोमि-8 अन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रमामीति पञ्चमं ५, एवं षष्ठमपि ६, तथा इच्छामि णं भदन्त!-धर्माचार्य एकाकिनो गच्छनिर्गतत्वाजिनकल्पिकादितया यो विहारो-विचरणं तस्य या प्रतिमाप्रतिपत्तिः-प्रतिज्ञा सा एकाकिविहारप्रतिमा तामुपसम्पद्य-अङ्गीकृत्य विह मिति सप्तममिति ७ । अथवा सर्वधर्मान् रोचयामि-श्रद्दधे अहमिति तेषां स्थिरीकरणार्थमपक्रमामि, तथा एककान् रोचयामि श्रद्दधे एककांश्च नो रोचयामीत्यश्रद्धितानां . श्रद्धानार्थमपक्रा
॥३८१॥ मामीत्यनेन पदद्वयेन सर्व विषयाय देशविषयाय च सम्यग्दर्शनाय गणापक्रमणमुक्तं १। एवं सर्वदेशविषयसंशयवि
dain Education
For Personal & Private Use Only
Kolhinelibrary.org