________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४५३॥
..'नवविहे'त्यादि, 'आउपरिणामे'त्ति आयुषः-कर्मप्रकृतिविशेषस्य परिणामः-स्वभावः शक्तिः धर्म इत्यायुःपरिणामः,टू ९ स्थाना० तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणामः १, तथा येनायुःस्वभावेन प्रति- उद्देशः ३ नियतगतिकर्मबन्धो भवति यथा नारकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्म बध्नाति न देवनरकगतिनामकम्र्मेति स 5||
आयुःपगतिबन्धनपरिणामः २, तथा आयुषो या अन्तर्मुहर्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति सा स्थितिपरिणामः ३, रिणामाः तथा येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थिति बध्नाति स स्थितिबन्धनपरिणामः, यथा तिर्यगायु परिणा- भिक्षुप्रतिमेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति ४ तथा येनायुःस्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामो माःप्राय|भवति स ऊर्ध्वगौरवपरिणामः, इह गौरवशब्दो गमनपर्यायः५, एवमितरौ द्वाविति ६-७, तथा यत आयुःस्वभावाज्जीवस्यश्चित्तानि दीर्घ-दीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः ८, एवं च यस्माद्रस्वं गमनं स| सू०६८६. इस्वगौरवपरिणामः, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति ९॥ अनन्तरमायुःपरिणाम उक्तः, तत्रैव चायु:- ६८८ परिणामविशेषे सति तपःशक्तिर्भवतीति तपोविशेषाभिधानायाह-'नवनवमिए'त्यादि कण्ठ्यं, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नवनवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव च नवकान्येकाशीतिरितिकृत्वा एकाशीत्या रात्रिन्दिवैः-अहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्तिः पानकस्य भोजनस्य चेत्येव|मेकोत्तरया वृद्ध्या नवमे नवके नव नव दत्तयः, ततश्च सर्वसङ्कलनया चतुर्भिश्च पश्चोत्तरैर्भिक्षाशतैयथासूत्रं यथाकल्पं यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्तिता आराधिता चापि भवतीति । इयं च ज
Jain Education internal
For Personal & Private Use Only
www.jainelibrary.org