SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ गेविज्जविमाणपत्थडे उवरिमहेट्ठिमगेवे० उवरिममज्झिम० उवरिम २गेविज्जविमाणपत्थडे, एतेसि णं णवण्द्दं गेविज्जवि - माणपत्थडाणं णव नामधिज्जा पं० तं० भद्दे सुभद्दे सुजाते सोमणसे पितदरिसणे । सुदंसणे अमोहे य सुप्पबुद्धे जसोधरे ॥ १ ॥ ( सू० ६८५ ) सुमं चेदम्, नवरं 'नव पलिओ माई'ति नवैव, तासां सपरिग्रहत्वाद्, उक्तं च - " सपरिग्गहेयराणं सोहंमीसाण | पलिय १ साहीयं २ । उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ॥ १ ॥” इति [ सौधर्मेशानयोः सपरिग्रहाणां इतरासां च देवीनां पल्यमधिकं च उत्कृष्टं सप्त पञ्चाशत् नव पञ्चपञ्चाशच्च ॥ १ ॥ ] 'सारस्सय' गाहा सारस्वताः १ आदित्या २ वह्नयः ३ वरुणा ४ गर्द्दतोयाः ५ तुषिता ६ अव्यावाधा ७ आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्ठांस्तु | कृष्णराजिमध्यभागवर्त्तिनि रिष्ठाभविमानप्रस्तटे परिवसन्तीति ॥ अनन्तरं ग्रैवेयकविमानानि उक्तानि तद्वासिनश्चायुष्मन्तो भवन्तीत्यायुःपरिमाणभेदानाह Jain Education International नवविहे आउपरिणामे पं० तं० गतिपरिणामे गतिबंधणपरिणामे ठिइपरिणामे ठितिबंधणपरिणामे उडूंगारवपरिणामे अहेगारवपरिणामे तिरितंगारवपरिणामे दीहंगारवपरिणामे रहस्संगारवपरिणामे ( सू० ६८६ ) णवणवमिता णं भिक्खुपडिमा एगासीते रातिदिएहिं चउहि य पंचुत्तरेहिं भिक्खासतेहि अधासुत्ता जाव आराहिता तावि भवति ( सू० ६८७ ) णवविधे पायच्छित्ते पं० तं० - आलोयणारिद्दे जाव मूलारिहे अणवठप्पारिहे ( सू० ६८८ ) For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy