________________
श्रीस्थाना
ङ्गसूत्र• वृत्तिः
॥४५२॥
अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन 'अप्रतिषिद्धमनुमत'मिति वचनात् हननप्रसङ्गजननाच्चेति, आह - स्थाना०
"काम सयं न कुव्वइ जाणतो पुण तहवि तग्गाही । वड्डेइ तप्पसंग अगिण्हमाणो उ वारेइ ॥१॥” इति [कामं न ४ करोतीति सत्यं तथापि जानानस्तग्राही पुनस्तत्प्रसंगं वर्धयति अगृह्णानस्तु वारयति ॥१॥] तथा हतं-पिष्टं सत् गो-1 ईशानव
धूमादि मुद्गादि वा अहतमपि सन्न पचति स्वयं, शेषं प्राग्वत्, सुगमं च, इह चाद्याः षट् कोटयोऽविशोधिकोव्यामवत- रुणेशानारन्ति आधाकर्मादिरूपत्वात् अन्त्यास्तु तिम्रो विशोधिकोट्यामिति, उक्तं च-“सा नवहा दुह कीरइ उग्गमकोडीग्रमहिषीविसोहिकोडी य । छसु पढमा ओयरई कीयतियंमी विसोही उ ॥१॥” इति [सा नवविधा कोटी द्विधा क्रियते उद्ग- लोकान्तिमकोटिविंशोधिकोटिश्च । षट्सु प्रथमावतरति क्रीतत्रिके विशोधिरेव ॥१॥] नवकोटीशुद्धाहारग्राहिणां कथञ्चिन्निा- वयका णाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः 'ईसाणस्से'त्यादि सूत्रनवकमाह
सू०६८२. ईसाणस्स णं देविंदस्स देवरण्णो वरुणस्स महारनो णव अग्गमहिसीओ पं० (सू० ६८२) ईसाणस्स णं देविंदस्स
६८५ देवरण्णो अग्गमहिसीणं णव पलिओवमाई ठिती पं०, ईसाणे कप्पे उक्कोसेणं देवीणं णव पलिओवमाई ठिती पं० (सू०६८३) नव देवनिकाया पं० २०-"सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य ॥ १ ॥” अव्वाबाहाणं देवाणं नव देवा नव देवसया पं० एवं अग्गिच्चावि, एवं रिट्ठावि (सू० ६८४) णव गेवेजविमाणपत्थडा पं० २० हेछिमहेट्ठिमगेविजविमाणपत्थडे हेहिममज्झिमगेविजविमाणपत्थडे हे.
॥४५२॥ हिमउवरिमगेविजविमाणपत्थडे मज्झिमहेट्ठिमगेविजविमाणपत्थडे मज्झिममज्झिमगेविजविमाणपत्थडे मज्झिमउवरिम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org