SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ वृत्ति माप्रतिषेवा श्रीस्थाना प्रद्वेषः] तथा विमर्शः-शिक्षकादिपरीक्षा, आह च-"वीमंसा सेहमाईणं" इति [ शिष्यादीनां परीक्षा] ततोऽपि प्रति- १०स्थाना. गसूत्र वा-पृथिव्यादिसङ्घट्टादिरूपा भवतीति । प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते परिहार्या इति दर्शना- उद्देशः३ याह-'दसे त्यादि, 'आकंप'गाहा, आकम्प्य आवयेत्यर्थः, यदुक्तम्- "वेयावच्चाईहिं पुवं आगंपइत्तु आयरिए। अवगाह आलोएइ कहं मे थोवं वियरिज पच्छित्तं? ॥१॥” इति [वैयावृत्त्यादिभिः पूर्व आचार्यमाकंप्यालोचयति कथं मम स्तोक ना जिना॥४८५॥ हप्रायश्चित्तं दद्यात्? ॥१॥] 'अणुमाणइत्ता' अनुमानं कृत्वा, किमयं मृदुदण्ड उतोपदण्ड इति ज्ञात्वेत्यर्थः, अय- न्तरं अन मभिप्रायोऽस्य-यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तं च-"किं एस उग्गदंडो मिउदंडो वत्तिन्तं वसूनि एवमणुमाणे । अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिजा ॥१॥” इति [किमेष उग्रदंडो मृदुदंडो वेत्यनुमायैवं | अन्यान् आलोचयति मम स्तोकं प्रायश्चित्तं दद्यात् ॥१॥] 'जं दिति यदेव दृष्टमाचार्यादिना दोषजातं त-| __ द्याः |देवालोचयति नान्यं दोष, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्यति, उक्तं च-"दिवा व जे परेणं दोसा वियडेइ ते सू०७२९|च्चिय न अन्ने । सोहिभया जाणंतु त एसो एयावदोसो उ ॥१॥” इति, [ये परेण दोषा दृष्टास्तानेव प्रकटयति नान्यान् । शोधिभयात् जानन्तु वा एष एतावद्दोष एव ॥१॥] 'बायरं वत्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, 'सुहुमं वत्ति सूक्ष्ममेव वाऽतिचारमालोचयति, यः किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाचार्यस्येति, आह च-"बायर वडवराहे जो आलोएइ सुहुम नालोए। अहवा सुहुमा लोए| ॥४८५॥ हवरमन्नंतो उ एवं तु ॥१॥ जो सुहुमे आलोए सो किह नालोय बायरे दोसे?"ति ॥ इति [बादरः बृहतोऽपराधान् आलो 5 dain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy