________________
श्रीस्थानानसूत्र
॥३५२॥
|६स्थाना०
उद्देशः३ अथ षष्ठस्थानकमध्ययनम् ।
| गणधरणव्याख्यातं पश्चममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव षट्स्थानकाख्यं षष्ठमारभ्यते, अस्य चायं विशेषसम्बन्धः-इहा- गुणां किनन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्- ग्रंथीग्रहणं
छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारित्तते, तं०-सड़ी पुरिसज्जाते १ सच्चे पुरिसजाते २ मेहावी पुरिसजाते | बहिर्नय३ बहुस्सुते पुरिसजाते ४ सत्तिमं ५ अप्पाधिकरणे ६ (सू० ४७५) छहिं ठाणेहिं निग्गंथे निग्गथि गिण्हमाणे वा | नादि अवलंबमाणे वा नाइक्कमइ, तं०-खित्तचित्तं दित्तचित्तं जक्खातिहँ उम्मातपत्तं उवसग्गपत्तं साहिकरणं (सू०४७६)
सू०४७५. छहिं ठाणेहिं निग्गंथा निग्गंथीओ य साहम्मितं कालगतं समायरमाणा णाइकर्मति, तं०-अंतोहिंतो वा बाहिं णीणेमाणा
४७७ १ बाहीहिंतो वा निब्बाहिं णीणेमाणा २ उवेहमाणा वा ३ उवासमाणा वा ४ अणुन्नवेमाणा वा ५ तुसिणीते वा संपव्वयमाणा ६ (सू० ४७७) अस्य चायमभिसम्बन्धः, पूर्वसूत्रे 'पञ्चगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ता' इत्युक्तं, प्रज्ञापकाश्चैषामर्थतोऽर्हन्तः सू-४
॥३५२॥ तो गणधराः, गणधराश्च यैर्गुणैर्युक्तस्यानगारस्य गणधरणाहत्वं भवति तद्युक्ता एवेति तेषां गुणानामुपदर्शनायेदमुक्तमित्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रतीत एवेति, नवरं षभिः स्थानः-गुणविशेषैः 'सम्पन्नो' युक्तोऽनगारो
dain Education International
For Personal & Private Use Only
www.jainelibrary.org