________________
तं०-अलंबुसा मितकेसी पोंडरि गीतबारुणी । आसा य सञ्चगा चेव, सिरी हिरी चेव उत्तरतो ॥१॥ ८ अट्ट अहेलोगवत्थव्वातो दिसाकुमारिमहत्तरितातो पं० २०-भोगंकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥१॥१ अट्ठ उद्दलोगवत्थव्वाओ दिसाकुमारिमहत्तरितातो पं० तं०-मेघंकरा मेघवती, सुमेघा मेघमालिणी । तोयधारा विचित्ता य, पुप्फमाला अणिदिता ॥१॥२ (सू० ६४३) अट्ठ कंप्पा तिरितमिस्सोववन्नगा पं० २०-सोहम्मे जाव सहस्सारे ३, एतेसु णमट्ठसु कप्पेसु अट्ठ इंदा पं० तं०-सक्के जाव सहस्सारे ४, एतेसिणं अट्ठण्हमिदाणं अट्ठ परियाणिया विमाणा पं० सं०-पालते पुप्फते सोमणसे सिरिवच्छे गंदावत्ते कामकमे पीतिमणे विमले ५ (सू० ६४४ 'जंबू ण'मित्यादि, जम्बू:-वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूर, यया अयं जम्बूद्वीपोऽभिधीयते, सुदर्शनेति तस्या नाम, सा चोत्तरकुरूणां पूर्वार्द्ध शीताया महानद्याः पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य द्वाद|शयोजनमध्यभागपिण्डस्य क्रमपरिहाणितो द्विगव्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनुःशतविस्तीर्णपद्मवरवेदिकापरिक्षिप्तस्य द्विगव्यूतोच्छ्रितसच्छत्रतोरणचतुरस्य पीठस्य मध्यभागव्यवस्थितायां चतुर्योजनोच्छ्रितायामष्टयोजनाया
मविष्कम्भायां मणिपीठिकायां प्रतिष्ठिता द्वादशवेदिकागुप्ता, 'अह जोयणाईमित्यादि अष्ट योजनान्यूर्वोच्चत्वेन बहु४ मध्यदेशभागे-शाखाविस्तारदेशे अष्ट योजनानि विष्कम्भेण सातिरेकाणि-अतिरेकयुक्तान्युर्योधगम्यूतिद्वयेनाधिकानीति
भावः सर्वाग्रेण-सर्वपरिमाणेनेति, तस्याश्च चतस्रः पूर्वादिदिक्षु शाखाः, तत्र पूर्वशाखायां "भवणं कोसपमाणं सयणिज
Jain Educaticill
i onal
For Personal & Private Use Only
ni.jainelibrary.org