SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना वृत्तिः SUCAUCCC ॥४३७॥ ANSALIBAGES तत्थरुणाढियसुरस्स । तिसु पासाया सालेसु तेसु सीहासणा रम्मा ॥१॥ ते पासाया कोसंसमूसिया कोसमद्धविच्छिन्ना।। | विडिमोवरि जिणभवणं कोसद्ध होइ विच्छिन्नं ॥२॥ देसूणकोसमुच्चं जंबू अट्ठस्सएण जंबूणं । परिवारिया विरायइ तत्तो अद्धप्पमाणाहिं ॥३॥" [भवनं क्रोशप्रमाणं शयनीयं तत्रानादृतसुरस्य । त्रिषु शालेषु प्रासादाः तेषु सिंहासनानि रम्याणि ॥१॥ ते प्रासादाः क्रोशसमुच्छ्रिताः अर्धक्रोशविस्तीर्णाः विडिमोपरि जिनभवनं क्रोशार्द्धविस्तीर्ण भवति ॥ २॥ देशोनकोशोच्चं जंबूनामष्टशतेन परिवृता जंबूर्विराजते ततोऽर्धप्रमाणाभिः ॥३॥] तथा त्रिभिर्योजनशतप्रमाणैर्वनैः संपरिक्षिप्ता-"जंबूओ पन्नासं दिसि विदिसिं गंतु पढम वणसंडं । चउरो दिसासु भवणा विदिसासु य होति पासाया॥१॥कोसपमाणा भवणा चउवावीपरिगया य पासाया। कोसद्धवित्थरा कोसमूसियाऽणाढियसुरस्स ॥२॥पंचेव धणुसयाई ओवेहेणं हवंति वावीओ। कोसद्धवित्थडाओ कोसायामाउ सव्वाउ ॥३॥ इति "पासायाण चउण्हं भवणाण य अंतरे कूडा ॥" [जंबूतः पंचाशद्दिक्षु विदिक्षु गत्वा प्रथमवनखंड चतसृषु दिक्षु चत्वारि भवनानि विदिक्षु प्रासादाश्च भवन्ति ॥१॥क्रोशप्रमाणानि भवनानि चतुर्वापीपरिगताश्च प्रासादाः क्रोशार्द्धविस्तराः क्रोशोच्छ्रिताः अनाहतसुरस्य ॥२॥ वाप्यः उद्वेधेन पंचधनुःशतानि भवंति क्रोशार्धविस्तृताः क्रोशायामा एव सर्वाः॥३॥ चतुर्णा प्रासादानां भवनानां चान्तरे कूटाः॥] तानि चाष्टौ, यदाह-"अहसभकूडतुल्ला सब्वे जंबूणयामया भणिया । तेसुवरिं जिणभवणा कोसपमाणा परमरम्मा ॥१॥" इति [ ऋषभकूटतुल्या अष्टौ सर्वे जांबूनदमया भणिताः तेषामुपरि जिनभवनानि क्रोशप्रमाणानि परमरम्याणि ॥१॥] कूटशाल्मली जम्बूतुल्यवक्तव्यता, यदाह-“देवकुरुपच्छिमद्धे गरुलावासस्स | ८ स्थाना० उद्देशः३ जम्बूगुहावक्षारनग री अहंदा| दिदीर्घवै| ताढ्यचूलिकादि| ग्हस्तिकूटकल्पादि, सू०६३५६४४ ॥४३७॥ CG Jain Education International For Personal & Private Use Only nelbaryong
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy