SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ** ॥४७५॥ ***** SESSASSASSAR भेदपरिवामः पञ्चधा, तत्र खण्डभेदः क्षिप्तमृपिण्डस्येव १ प्रतरभेदोऽनफ्टलव २ अनुसटभेदो वास्येव ३ पूर्णभेदः १०स्थाना. चूर्णनं ४ उत्करिकाभेदः समुत्कीर्वमाणमस्वकस्वेवेति, वर्णपरिणामः पञ्चधा गन्धपरियामो द्विधा रसपरिणामः पञ्चधा उद्देशः३ स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभावं बद्रयं वदगुरुकलघुक-अत्यम्बसूक्म भाषा अस्वा. मनाकर्मद्रव्यादि तदेव परिणामः परिणामतद्वतोरभेदात् अगुरुलघुकपरिणामः एतब्रहणेनैतद्विपक्षोऽपि गृहीतो एवः, ध्यायिक तत्र गुरुकं च विवक्षया लघुकं च विवक्षयैव यद् द्रव्यं तद्गुरुकलघुकं औदारिकादि स्थूलतरमित्यर्थः, इदमुकवार दि. सू०७१४ विधं वस्तु निश्चयनयमतेन व्यवहारतस्तु चतुर्दा, तब गुरुक-अधोगमनस्वभावं वज्रादि लघुकं-ऊर्ध्वगमसखभावं 31 धूमाबि गुरुकलघुक-तिर्यग्गामि वायुज्योतिकविमानादि अगुरुलघुकं-आकाशादीति, आह च भाष्यकार:-"विक्रयओ सध्वगुरू सब्बलहुं पा न विजई दव्वं । बायरमिह गुरुहुयं अगुरुलहु सेसवं दम्बं ॥१॥ गुरुयं लहु उभय पोभयमिति वावहारिवनयस्सा । दब्बं ले १ दीवो २ वा ३ वोमं । जहासंखं ॥२॥" इति [निश्चयतः सर्वगुरु सर्वलघु वा द्रव्यं न विद्यते चादरं इह गुरुलघुकं शेष द्रव्यमगुरुलघुकं ॥१॥गुरु लघु उभयं अनुभयं च द्रव्यं व्यवहारनवोति - दीप: २ वायु: ३ व्योम ४ यथासंख्यं ॥२॥] शब्दपरिणामः शभाशभभेदाद द्विधेति । जीवपरिणामाधिकारात पुगळलक्षणाजीवपरिणामसन्तरिक्षलक्षणाजीवपरिणामोपाधिक्रमस्वाध्यायिकव्यपदेश्यं 'दसविहे' स्यादिना सूत्रेणाइसविधे अंचळिस्त्रिावे असन्झाइए पं० तं-हावाते दिसिदाचे गजिते विजुते निग्याने खूबवे जस्खालिच्चे मिश ॥४७५॥ महिला स्वाया । वसविहे बोगळिते असमाविबे पं० ०-अद्धि मंसं सोणिते असुतिसामंते मुखमयसामने चंदो. * Jain Education For Personal & Private Use Only Mananelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy