SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- 'छट्ठी सस्सामिवायणे'त्ति स्वं च स्वामी च स्वस्वामिनी तयोर्वचनं-प्रतिपादनं तत्र स्वस्वामिवचने-स्वस्वामिसम्बन्धे ङ्गसूत्र- इत्यर्थः, षष्ठी भवति, यथा-तस्यास्य वा गतस्य वाऽयं भृत्यः, 'वायणे'त्तीह प्राकृतत्वाद् दीर्घत्वं ६, सन्निधीयते क्रिया वृत्तिः अस्मिन्निति सन्निधानं-आधारस्तदेवार्थः सन्निधानार्थस्तत्र सप्तमी, विषयोपलक्षणत्वाच्चास्य काले भावे च क्रियाविशेषणे, तत्र सन्निधाने तद्भक्तमिह पात्रे, तत्सप्तच्छदवनमिह शरदि पुष्यति, पुष्यनक्रिया शरदा विशेषिता, तत् कुटुम्बकमिह ॥४२८॥ लगवि दुह्यमानायां गतं, इह गमनक्रिया गोदोहनभावेन विशेषितेति ७, अष्टम्यामन्त्रणी भवेदिति, सु औ जसिति, प्रथमाऽपीयं विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्मकरणादिवत् लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्ठम्युक्ता, यथा हे युवनिति श्लोकद्वयार्थः। उदाहरणगाथास्तु व्याख्यातानुसारेण भावनीयाः, 'तत्थ'गाहा 'तइया'गाहा, इह 'हंदी'त्युप्रदर्शने 'पयाणमित्ति सम्प्रदाने, 'अवणे'गाहा 'अवणे'त्ति अपनयेत्यर्थः, इदं चानुयोगद्वारानुसारेण व्याख्यातं, आदशेषु तु 'अमणे' इति दृश्यते, तत्र च स्यामन्त्रणतया गमनीयं, हे अमनस्के इत्यर्थः॥ अथ वचनविभक्तियुक्तशास्त्रसं. स्कारात् किं छद्मस्थाः साक्षाददृश्यार्थान् विदन्ति?, उच्यते, नेत्याह-'अट्ठाणे'त्यादि व्याख्यातं प्राक्, नवरं यावकरणात् 'अधम्मत्थिकायं २ आगासत्थिकार्य ३ जीवमसरीरपडिबद्धं ४ परमाणुपोग्गलं ५ सद्द ६ मिति द्रष्टव्यमिति, एतान्येव जिनो जानातीत्याह च-'एयाणी'त्यादि, सुगमं ।। यथा धर्मास्तिकायादीन् जिनो जानाति तथाऽऽयुर्वेद मपि जानाति, स चायं-'अट्टविहे आउव्वेए' इत्यादि, आयु:-जीवितं तद्विदन्ति रक्षितुमनुभवन्ति चोपक्रमरक्षणे हा विदन्ति वा-लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदः-चिकित्साशास्त्रं तदष्टविधं, तद्यथा-कुमाराणां-बालकानां स्थाना० उद्देशः३ | निमित्तं विभक्तयः छद्मस्थेतरज्ञेयाज्ञे| यानि आ युर्वेदः सू०६०८६११ ४२८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy