________________
PLOALCALC
वृत्तिः
धीस्थाना-दा
शेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति, उक्तं च-“सालंबणो पडतोवि अप्पयं दुग्गमेऽवि धारेइ । गसूत्र
इय सालंबणसेवी धारेइ जई असढभावं ॥१॥ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इय निकारणसेवी पडइ भवोहे अगाहम्मि ॥२॥” इति, [पतन्नपि सालम्बन आत्मानं दुर्गमेऽपि धारयति एवं सालंबनसेवी यतिरश
ठभावं धारयति ॥१॥ आलम्बनहीनः पुनः स्खलितोऽधो दुरुत्तरे निपतति एवं निष्कारणसेवी अगाधे भवौघे पतति 13॥१॥] तथा, 'पढमपाउसंसित्ति इह आषाढश्रावणौ प्रावृद्, आषाढस्तु प्रथमप्रावृट, ऋतूनां वा प्रथमेति प्रथ-
मप्रावृट् , अथवा चतुर्मासप्रमाणो वर्षाकालः प्रावृडिति विवक्षितः, अत्र सप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागे तावन्न कल्पत एव गन्तुं, प्रथमभागेऽपि पञ्चाशदिनप्रमाणे विंशतिदिनप्रमाणे वा न कल्पते जीवव्याकुलभूतत्वाद्, उक्तंच| "एत्थ य अणभिग्गहियं वीसइराइं सवीसयं मासं । तेण परमभिग्गहियं गिहिनायं कत्तियं जाव ॥१॥" त्ति, [विंशतिं रात्रिंदिवानां सविंशतिरात्रिंदिवं मासं । अत्रानभिगृहीतं ततः परमभिगृहीतं गृहिज्ञातं कार्तिकं यावत् ॥१॥] अनभिगृहीतं-अनिश्चितमशिवादिभिर्निर्गमभावाद्, आह च-"असिवादिकारणेहिं अहवा वासं न सुटु आरद्धं । अभिवड्डियंमि वीसा इयरेसु सवीसई मासो॥१॥" इति, [ अशिवादिभिः कारणैरथवा वर्षणं न सुष्टु आरब्धं । अभिवर्द्धिते |विंशतिः इतरेषु सविंशतिर्मासः॥१॥] यत्र संवत्सरे अधिकमासो भवति तत्र आषाढ्या विंशतिदिनानि यावदनभिग्रहिक आवासोऽन्यत्र सविंशतिरात्रं मासं-पञ्चाशतं दिनानीति, अत्र चैते दोषाः-"छक्कायविराहणया आवडणं विसमखाणुकंटेसु । वुझण अभिहण रुक्खोल्लसावए तेण उवचरए ॥१॥ अक्खुन्नेसु पहेसु पुढवी उदगं च होइ दुविहं तु ।
554ॐ54545455
५ स्थाना० उद्देशः२ महानद्युतारेतरौMAITA ट्पर्युषणाविहारेतरौ सू०४१२
४१३
॥३०९॥
Jain Educational
For Personal & Private Use Only
X
n
elibrary.org