________________
उल्लपयावणअगणी इहरा पणओ हरियकुंथू ॥२॥” इति, [षट्रायविराधनाऽऽपतनं विषमस्थाणुकण्टकेषु वहनमभिहननं वृक्षादावार्द्रताश्वापदाः स्तेनो उपचरकशंका ॥१॥ अक्षुण्णेषु पथिषु पृथव्युदकं (भौमांतरिक्षभेदं) भवति द्विविघं आर्द्रप्रतापनेऽग्निः इतरथा पनको हरिते कुंथुस्त्रसे ॥१॥] ततस्तत्र प्रावृषि किमत आह-एकस्माद् प्रामादवधिभूतादुत्तर-15 ग्रामाणामनतिक्रमो ग्रामानुग्राम तेन ग्रामपरम्परयेत्यर्थः, अथवा एकग्रामाल्लघुपश्चादुभावाभ्यां ग्रामोऽणग्रामो, गामो य अणुगामो य गामाणुगाम, तत्र 'दूइजित्तए'त्ति द्रोतुं-विहर्तुमित्युत्सर्गः, अपवादमाह-पंचे'त्यादि, सथैव, नवरमिह प्रव्यथेत-ग्रामाच्चालयेन्निष्काशयेत् कश्चित् उदकौघे वा आगच्छति ततो नश्यदिति, उक्तंच-"आवाहे दुभिक्खे भए दोघंसि वा महंतंसी।परिभवणतालणं वा जया परो वा करेजासि ॥१॥” इति, [आवाहे दुर्भिक्षे भये महति दकौघे परिभवनं ताडनं वा यदा परः करिष्यति ॥१॥] तथा वर्षासु-वर्षाकाले वर्षो-वृष्टिवर्षावर्षो वर्षासु वा आवास:अवस्थानं वर्षावासस्तं, स च जघन्यतः आकार्तिक्याः दिनसप्ततिप्रमाणो मध्यवृत्त्या चतुर्मासप्रमाणः उत्कृष्टतः षण्मासमानः, तदुक्तम्-"इअ सत्तरी जहन्ना असिइ नउई वीसुत्तरसयं वाजइ वासे मग्गसिरे दस राया तिन्नि उक्कोसा ॥१॥" I[मासमित्यर्थः> “काऊण मासकप्पं तत्थेव ठियाण तीत मग्गसिरे । सालंबणाण छम्मासिओ उ जेट्टागहो होइ ॥१॥" इति, [इति सप्ततिर्जघन्योऽशीतिर्नवतिविशत्युत्तरं शतं च यदि मार्गशीर्षे वर्षेत् दशरात्राणि त्रीणि यावदुत्कृष्टः॥१॥ कृत्वा मासकल्पं तत्रैव स्थितानां मार्गशीर्षेऽतीते सालंबनानां पाण्मासिकस्तु ज्येष्ठावग्रहो भवति ॥१॥] 'पजोसवि-IN याणं ति परीति-सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धानामित्यर्थः, पर्युषणाकल्पश्च म्यूनोदरताकरणं
HASSASSSAANSERAS
dain Education
For Personal & Private Use Only
nelibrary.org