________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ३२२ ॥
इति । [ देवानामहो शीलं विषयविषमोहिता अपि जिनभवने । अप्सरोभिरपि समं येन हास्यादि न कुर्वति ॥ १॥] संयतासंयतव्यतिकरमेव पंचपडिसंलीणेत्यादिना आरोपणसूत्रपर्यन्तेन ग्रन्थेनाह
Jain Education International
पंच पडिसंलीणा पं० तं ० सोइंदियपडिसंलीणे जाव फासिंदियपडिसंलीणे । पंच अप्पडिसंलीणा पं० तं० सोर्तिदियअप्पडिसंलीणे जाव फासिंदियअप्पडिसंलीणे । पंचविधे संवरे पं० तं० – सोतिंदियसंवरे जाव फासिंदियसंवरे, पंचविहे असंवरे पं० तं०—सोइंदियअसंवरे जाव फासिंदियअसंवरे । ( सू० ४२७) पंचविधे संजमे पं० तं० – सामातितसंजमे छेदोवट्ठावणियसंजमे परिहारविसुद्धितसंजमे सुहुमसंपरागसंजमे अहक्खायचरित्तसंजमे (सू० ४२८) एगिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति, तं० – पुढविकातियसंजमे जाव वणस्सतिकातितसंजमे । एगिंदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कज्जति, तं० – पुढविकातितअसंजमे जाव वणस्सतिकातितअसंजमे । ( सू० ४२९ ) पंचिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति, तं० – सोतिंदितसंजमे जाव फासिंदियसंजमे, पंचिंदिया णं जीवा समारंभमाणस्स पंचविधे असंजमे कज्जति, तं० – सोतिंदियअसंजमे जाव फासिंदियअसंजमे, सव्वपाणभूयजीवसत्ता णं असमारभमाणस्स पंचविधे संजमे कज्जति, तं० एगिंदितसंजमे जाव पंचिंदियसंजमे । सव्वपाणभूतजीवसत्ता णं समारंभमाणस्स पंचविधे असंजमे कज्जति, तं० एगिदितअसंजमे जाव पंचिंदियअसंजमे ( सू० ४३० ) पंचविधा तणवणस्सतिकातिता पं० तं० अग्गबीया मूलबीया पोरबीया खंधबीया बीयरुहा ( सू० ४३१ )
For Personal & Private Use Only
५ स्थाना०
उद्देशः २ प्रतिसंलीनसंवरेत
राः सामा
यिकाद्याः
एकेन्द्रियसंयमेतरौ
पञ्चेन्द्रि यसंयमेत
रौ तृणव
नस्पतिः
सू०४२७
४३१
॥ ३२२ ॥
www.jainelibrary.org