________________
श्रीस्थाना- ङ्गसूत्रवृत्तिः
CROCOCC
॥३२७॥
कोशलदेशोत्पन्नत्वात् कौशलिको, भरतादयश्च ऋषभापत्यानि । बुद्धाश्चैते, बुद्धश्च भावतो मोहक्षयाद् द्रव्यतो निद्राक्ष- ५ स्थानाः यादिति द्रव्यबोधं कारणत उपदर्शयन्नाह
| उद्देशः२ पंचहिं ठाणेहिं सुत्ते विबुझेजा, तं०-सद्देणं फासेणं भोयणपरिणामेणं णिद्दक्खएणं सुविणदसणेणं (सू० ४३६) पं.
द्रव्यबोधचहिं ठाणेहिं समणे णिग्गंथे णिग्गंथि गिण्हमाणे वा अवलंबमाणे वा णातिकमति, सं०-निग्गथिं च णं अन्नयरे पसु
हेतवः निजातिए वा पक्खिजातिए वा ओहातेज्जा तत्थ णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नातिकमति १ णिग्गंथे
ग्रन्थ्यवलणिग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणि वा गिण्हमाणे वा अवलंबमाणे वा णातिकमति २
म्बादावाणिग्गंथे णिग्गंथिं सेतंसि वा पंकसि वा पणगंसि वा उदगंसि वा उक्समाणीं वा उबुज्झमाणीं वा गिण्हमाणे वा अवलं
ज्ञानति बमाणे वा णातिकमति ३ निग्गंथे निग्गंथिं नावं आरुभमाणे वा ओरोहमाणे वा णातिकमति ४, खेत्तइत्तं दित्तइत्तं ज
क्रमः क्खाइ8 उम्मायपत्तं उवसग्गपत्तं साहिगरणं सपायच्छित्तं जाव भत्तपाणपडियातिक्खियं अट्ठजायं वा निग्गंथे निग्गंथि
सू०४३६. गेण्हमाणे वा अवलंबमाणे वा णातिकमति ५॥ (सू० ४३७) 'पंचहीं'त्यादि कण्ठ्यं, नवरमिह निद्राक्षयोऽनन्तरकारणं शब्दादयस्तु तत्कारणत्वेन तत्कारणतयोक्ताः, भोजनपरिणामो बुभुक्षा । अनन्तरं द्रव्यप्रबुद्धः कारणत उक्तो, अथ भावप्रवुद्धमनुष्ठानत आज्ञानतिक्रमिणं दर्शयितुमाह-'पंचहीं'त्यादि सुगम, नवरं 'गिण्हमाणे'त्ति बाह्वादावङ्गे गृह्णन् अवलम्बमानः पतन्तीं बाहादौ गृहीत्वा धारयन् अथवा 'सव्वंगियं तु ॥ ३२७॥ गहणं करेण अवलंवणं तु देसंमि'त्ति [सर्वाङ्गिकं तु ग्रहणं करेण अवलम्बनं तु देशे] नातिकामति स्वाचारमाज्ञां वा गीता-15
A
CACANCE-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org