SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- वृत्तिः ॥४२१॥ पादकत्वेनाभिहितत्वादिति, महता-प्रधानेन बृहता वा रवेणेति सम्बन्धः, अहत:-अनुबद्धो रवस्यैतद्विशेषणं नाव्य- स्थाना० नृत्तं तेन युक्तं गीतं नाट्यगीतं तच्च वादितानि च-तानि शब्दवन्ति कृतानि तन्त्री च-वीणा तलौ च-हस्तौ तालाश्च- उद्देशः३ कंशिकाः 'तुडिय'त्ति तूर्याणि च-पटहादीनि वादिततन्त्रीतलतालतूर्याणि तानि च तथा घनो-मेघस्तदाकारो यो मृदङ्गो आलोच. ध्वनिगाम्भीर्यसाधात् स चासौ पटुना-दक्षेण प्रवादितश्च यः स घनमृदङ्गपटुप्रवादितः स चेति द्वन्द्वे तेषां रवः-श- केतरगुणब्दस्तेन करणभूतेन, अथवा 'आह-य'त्ति आख्यानकप्रतिबद्धं यन्नाव्यं तेन युक्तं यत्तद्गीतं, शेषं तथैव, इह च मृदङ्ग दोषाः ग्रहणं तूर्येषु मध्ये तस्य प्रधानत्वात् , यत उच्यते-'मद्दलसाराई तुराईति, भोगार्हा भोगाः-शब्दादयो भोगभोगास्तान्8 सू०५९७ भुञ्जानः-अनुभवन् विहरति-क्रीडति तिष्ठति वेति, भाषामपि च 'से' तस्य भाषमाणस्यास्तामेको द्वौ वा सौभाग्यातिशयात् यावच्चत्वारः पञ्च वा देवा अनुक्ता एव-केनाप्यप्रेरिता एव भाषणप्रवर्तनाय बहोरपि भाषितस्य स्वबहुमतत्वख्यापनाय चाभ्युत्तिष्ठन्ति, ब्रुवते च 'बहु'मित्यादि, अभिमतमिदं भवदीयं भाषणमिति हृदयं, अनेनालोचकस्योपपातागर्हितत्वमुक्त, एतद्भणनादिहलोकागर्हितत्वलघुताहादादिआलोचनागुणसद्भावेन वाच्यं, आलोचनागुणाश्चैते-“ल हुयाल्हाइयजणणं अप्पपरनियत्ति अजवं सोही। दुकरकरणं आढा निस्सलत्तं च सोहिगुणा ॥१॥" [लघुताऽऽहा-IN || दिताजननं आत्मपरनियंतृताऽऽर्जवं शोधिः दुष्करकरणं आदरः निःशल्यत्वं च शोधिगुणाः॥१॥] इदानीं तस्यैव 3 प्रत्याजात्यगर्हितत्वमाह-से 'मित्यादिना, 'अट्ठाईति धनवन्ति यावत्करणात् 'दित्ताई'-दीप्तानि प्रसिद्धानि दृप्तानि ॥४२१॥ वा-दर्पवन्ति 'विच्छिन्नविउलभवणसयणासणजाणवाहणाई तत्र विस्तीर्णानि-विस्तारवन्ति विपुलानि-बहूनि भवनानि | Jan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy