SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना एवं जधा जंबुद्दीवे तधा जाव पुक्खरवरदीवड़पञ्चत्थिमद्धे वक्खारा दहा य उच्चत्तं भाणियब्वं । समयक्खेत्ते णं पंच भरहाई पंच एरवताई, एवं जधा चउहाणे बितीयउद्देसे तहा एत्थवि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, वृत्तिः णवरं उसुयारा णत्थि (सू० ४३४) उसभे णं अरहा कोसलिए पंचधणुसताई उडू उच्चत्तेणं होत्था १ । भरहे थे राया चाउरंतचक्कवट्टी पंच धणुसयाई उडू उच्चत्तेणं हुत्था २ । बाहुबली णमणगारे एवं चेव ३ बंभीणामज्जा एवं चेव ४ ॥३२६॥ एवं सुंदरीवि ५, (सू० ४३५) कण्ठ्यश्चार्य, नवरं मालव(व)तो गजदन्तकात प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशतिर्वक्षस्कारगिरयोऽवगन्तव्या इति, इह च देवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि चतुस्त्रिंशदधिकानि योजनस्य चतुरश्च सप्तभागानतिक्रम्य शीतोदाया महानद्याः पूर्वापरकूलयोर्विचित्रकूटचित्रकूटाभिधानी योजनसहस्रोच्छ्रितौ मूले सहस्रायामविष्कम्भावुपरि पञ्च योजनशतायामविष्कम्भौ प्रासादमण्डितौ स्वसमाननामदेवनिवासभूतौ पर्वतौ स्तः, ततस्ताभ्यामुत्तरतोऽनन्तरोदिमतान्तरः शीतोदामहानदीमध्यभागवत्ती दक्षिणोत्तरतो योजनसहनमायतः पूर्वापरतः पञ्च योजनशतानि विस्तीर्णः वे दिकावनखण्डद्वयपरिक्षिप्तोदश योजनावगाहो नानामणिमयेन दशयोजननालेनाद्धयोजनबाहल्येन योजनविष्कम्भेनार्द्धयोजनविस्तीर्णया क्रोशोच्छ्रितया कर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासितमध्येन तदर्द्धप्रमाणाष्टोत्तर शतसङ्ख्यपझैस्तदन्येषां च सामानिकादिदेवनिवासभूतानां पद्मानामनेकलक्षैः समन्तात् परिवृतेन महापद्मन विराजमानलामध्यभागो निषधो महाहूदः, एवमन्येऽपि निषधसमानवक्तव्यताः स्वसमानाभिधानदेवनिवासा उक्तान्तराः समवसेयाः, ५स्थाना० | उद्देशः२ मालवदक्षस्काराद्याः ऋषभादीनामुच्चत्वं सू०४३४४३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy