SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ३१९ ॥ ग्रन्थाः केवलिप्रभृतयः 'इच्चेयं' ति इत्येतद्वक्ष्यमाणं, अथवा किं तदित्याह – 'इत्येवं' इति उक्तरूपं एतं - प्रत्यक्षं कं ? - पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं 'संमं ववहरमाणे ति सम्बध्यते व्यवहरन् - प्रवर्त्तयन्नित्यर्थः कथं ? - 'संमं' ति || सम्यक् तदेव कथमित्याह - 'यदा यदा' यस्मिन् यस्मिन्नवसरे 'यत्र यत्र' प्रयोजने क्षेत्रे वा यो यः उचितस्तमिति शेषः तदा तदा काले तस्मिंस्तस्मिन् प्रयोजनादौ कथंभूतमित्याह - 'अनिश्रितैः' सर्वाशंसारहितैरुपाश्रितः - अङ्गीकृतोऽनि| श्रितोपाश्रितस्तं अथवा निश्रितश्च-शिष्यत्वादिप्रतिपन्नः उपाश्रितश्च स एव वैयावृत्त्यकरत्वादिना प्रत्यासन्नतरस्तौ अथवा निश्चितं च रागः उपाश्रितं च द्वेषस्ते अथवा निश्रितं च- आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्य| पेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातवर्जितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या - " रागो उ होइ निस्सा उबस्सिओ दोससंजुत्तो ॥ १ ॥ अहब ण आहाराई दाही मज्झं तु एस निस्सा उ । सीसो पडिच्छओ वा | होइ उवस्सा कुलाईया ॥ १ ॥” इति [ रागस्तु भवति निश्चा द्वेषसंयुक्त उपाश्रितः । अथवा आहारादि मह्यं न दास्यति एष मिश्रा तु १ शिष्यः प्रतीच्छको वा भविष्यत्युपश्रा कुलादिका ] | आज्ञाया- जिनोपदेशस्याराधको भवतीति हन्त आहुरेवेति गुरुवचनं गम्यमिति । श्रमणप्रस्तावात् तद्व्यतिकरमेव सूत्रद्वयेनाह - संजतमणुस्साणं मुत्ताणं पंच जागरा पं० वं० सहा जाब फासा, संजतमणुस्साणं जागराणं पंच सुत्ता पं० [सं० सहा जब फासा । असंजयमपुस्साणं सुत्ताणं वा जागराणं वा पंच जामरा पं० वं०- सदा जान फासा ( सू० ४२२ ) पंचहिं ठाणेहिं जीवा रतं आदिज्जंति, तं० पाणातिवातेणं जाव परिम्गणं । पंचहि ठाणेहिं जीवा रतं वमंति, तं० Jain Educationonal For Personal & Private Use Only ५ स्थाना० उद्देशः २ व्यवहाराः सुप्तजाग राः रज आदाने सू० ४२१ ४२२४२३ ॥ ३१९ ॥ jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy