SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ C रणं श्रीस्थाना- वाद्यविशेषो दईरिकेति यत्पर्यायः, आडम्बरः-पटहः सप्तममिति-निषादं । 'एएसि णमित्यादि, 'सत्त'त्ति स्वरभेदात् ७ स्थाना० गसूत्र- सप्त स्वरलक्षणानि यथास्वं फलं प्रति प्रापणाव्यभिचारीणि स्वररूपाणि भवन्ति, तान्येव फलत आह–'सजेणे'त्यादि उद्देश वृत्तिः श्लोकाः सप्त, षड्जेन लभते वृत्तिं, अयमर्थः-षड्जस्येदं लक्षणं-स्वरूपमस्ति येन वृत्ति-जीवनं लभते षड्जस्वरयुक्तः प्राणी, स्वरप्रक एतच्च मनुष्यापेक्षया लक्ष्यते, मनुष्यलक्षणत्वादस्येति, कृतं च न विनश्यति तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, ॥३९५॥ गावो मित्राणि च पुत्राश्च भवन्तीति शेषः। 'एसज्जति ऐश्वर्य गन्धारे गीतयुक्तिज्ञाः वर्यवृत्तयः-प्रधानजीविकाः कला- सू०५५३ | भिरधिकाः कवयः-काव्यकारिणः प्राज्ञाः-सद्बोधाः, ये च उक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगा:-धनुर्वेदादिपारगामिनस्ते भवन्तीति, शकुनेन-श्येनलक्षणेन चरन्ति-पापद्धि कुर्वन्ति शकुनान् वा नन्ति शाकुनिकाः, वागुरामृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण शूकरवधार्थ चरन्तीति शूकरान् वा घ्नन्तीति शौकरिकाः, मौष्टिकामल्ला इति, एतेषा'मित्यादि, तत्र व्याख्यानगाथा-'सज्जाइ तिहा गामो ससमूहो मुच्छनाण विन्नेओ । ता सत्त एक मेक्के तो सत्त सराण इगवीसा ॥१॥ अन्नन्नसरविसेसे उपायंतस्स मुच्छणा भणिया। कत्ता व मुच्छिओ इव कुणई द मुच्छं व सो वत्ति ॥२॥" कर्ता वा मूछित इव करोति, मूर्च्छन्निव वा स कर्तेत्यर्थः, इह च मङ्गीप्रभृतीनामेकविंशति-18 मूर्च्छनानां स्वरविशेषाः पूर्वगते खरप्राभृते भणिताः, अधुना तु तद्विनिर्गतेभ्यो भरतवैशाखिलादिशास्त्रेभ्यो विज्ञेया इति । 'सत्तस्सरा कओ' गाहा, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात् का योनिरिति-का जातिः तथा कति ॥३९५॥ समया येषु ते कतिसमया:, उच्छासाः किंपरिमाणकाला इत्यर्थः, तथाऽऽकारा:-आकृतयः स्वरूपाणीत्यर्थः, 'सत्त Jain Education LI MIL For Personal & Private Use Only Alainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy