________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३७५ ॥
नेति मनोज्ञमभिलषणीयं भोजनमित्येकस्तत्परिणामः, परिणामवता सहाभेदोपचारात्, तथा 'रसिक' माधुर्याद्युपेतं, तथा 'प्रीणनीयं' रसादिधातुसमताकारि, 'बृंहणीयं' धातूपचयकारि, 'दीपनीयं' अग्निबलजनकं, पाठान्तरे तु 'मदनीयं' मदनोदयकारि 'दर्पणीयं' बलकरमुत्साहवृद्धिकरमित्यन्य इति, अथवा भोजनस्य परिणामो - विपाकः, स च मनोज्ञः शुभत्वान्मनोज्ञभोजनसम्बन्धित्वाद्वेत्येवमन्येऽपि । परिणामाधिकारादायातं विषपरिणामसूत्रमप्येवं, नवरं 'डके त्ति दष्टस्य प्राणिनो दंष्ट्राविषादिना यत्पीडाकारि तद् दष्टं - जङ्गमविषं, यच्च भुक्तं सत्पीडयति तद् भुक्तमित्युच्यते, तच्च स्थावरं यत्पुनर्निपतितं - उपरि पतितं सत् पीडयति तन्निपतितं - त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा किश्चिन्मांसानुसारि-मांसान्तधातुव्यापकं किश्चिच्छोणितानुसारि-तथैव किञ्चिच्चास्थिमिञ्जानुसारि तथैवेति त्रिविधं कार्यतः, एवं च सति षडिधं तत्, ततस्तत्परिणामोऽपि षोढैवेति ॥ एवंभूतार्थानां च निर्णयो निरतिशयस्याप्त प्रश्नतो भवतीति प्रश्नविभागमाह - 'छव्विहे 'त्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रश्नः क्वचिदर्थे संशये सति यो विधीयते यथा - " जइ तवसा वोदाणं संजमओऽणासवोत्ति ते कह णु । देवत्तं जंति जई ? गुरुराह सरागसंजमओ ॥ १ ॥ इतिः [यदि तपसा व्यवदानं संयमतोऽनाश्रव इति तव मते कथं यतयो देवत्वं यांति, गुरुराह सरागसंयमतः ॥ १ ॥] व्युग्रहेण - मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं यः क्रियते प्रश्नः स व्युग्रहप्रश्नो, यथा- “सामन्नाउ विसेसो अनोऽणन्नो व होज्ज जइ अन्नो । सो नत्थि खपुप्कंपिव णन्नो सामन्नमेव तयं ॥ १ ॥” ति [सामान्याद्विशेषोऽन्योऽनन्यो वा भवेत् । यद्यन्यः स नास्ति खपुष्पमिव अनन्यः सामान्यमेव सः ॥ १ ॥ ] 'अनुयोगी'ति अनुयोगो - व्याख्यानं प्ररूप
Jain Education International
For Personal & Private Use Only
६ स्थाना०
उद्देशः ३ आहारवि
षपरिणा
माः प्रश्नाः चमरच
चादिषु विरहः
सू० ५३३५३५
॥ ३७५ ॥
www.jainelibrary.org