________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २९९ ॥
Jain Education
सत्याद्युत्क्षिप्तादि
पना च त्रिविधोत्कृष्टा मध्यमा जघन्या च सुप्तस्योत्कृष्टा निषण्णा मध्या स्थिता जघन्या ॥ १ ॥ निर्वर्णा त्रिविधा भ वति अवमंथिता पार्श्व तथा उत्ताना ] निषण्णापि त्रिविधा - " गोदुह उक्कडपलियंकमेस तिविहा य मज्झिमा होइ । तइया उ हत्थिसोंडगपायसमपाइया चेव ॥ ४ ॥” इति [ (निषण्णा) गोदोहिकोत्कुटपर्यंका एषा त्रिविधा च मध्यमा भवति तृतीया तु हस्तिसोंडिका पादसमपादिका चैव ॥ १ ॥] इयं च निषण्णादिका त्रिविधाऽप्यातापना स्वस्थाने पुनरप्युत्कृष्टादिभेदा ओमंथियादिभेदेनावगन्तव्या, इह च यद्यपि स्थानातिगत्वादीनामातापनायामन्तर्भावस्तथापि प्रधानेतरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति । तथा महानिर्जरो - बृहत्कर्मक्षयकारी महानिर्जरत्वाच्च महद् - आत्यन्तिकं पुनरुद्भवाभावात् पर्यवसानं - अन्तो यस्य स तथा, 'अगिलाए' ति अग्लान्या- अखिन्नतया बहुमानेनेत्यर्थः, आचार्यः प- 8 स्थानादि चप्रकारः, तद्यथा- प्रज्ञाजनाचार्यो दिगाचार्यः सूत्रस्य उद्देशनाचार्यः सूत्रस्य समुद्देशनाचार्यो वाचनाचार्यश्चेति, तस्य वैयावृत्य - व्यापृतस्य - शुभव्यापारवतो भावः कर्म्म वा वैयावृत्त्यं भक्तादिभिर्धम्र्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्त्यं तत्कुर्वाणो विदधदिति, एवमुत्तरपदेष्वपि, नवरमुपाध्यायः - सूत्रदाता स्थविरः स्थिरीकरणात् अथवा जात्या षष्टिवार्षिकः पर्यायेण विंशतिवर्षपर्यायः श्रुतेन समवायधारी तपस्वी - मासक्षपकादिः ग्लानः- अशक्तो व्याध्यादिभिरिति, तथा 'सेह'त्ति शिक्षकोऽभिनवप्रब्रजितः 'साधर्मिकः' समानधर्मा लिङ्गतः प्रवचनतश्चेति, कुलं- चान्द्रादिकं साधु समुदाय विशेषरूपं प्रतीतं, गणः - कुलसमुदायः सङ्घो - गणसमुदाय इत्येवं सूत्रद्वयेन दशविधं वैयावृत्त्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति, उक्तं च-- " आयरियउवज्झाए थेरतवस्सी गिलाणसेहाणं । साहंमियकुलगणसंघ संगयं त
For Personal & Private Use Only
५ स्थाना०
उद्देशः १
दुर्गमसुग
मक्षान्ति
सू० ३९६ वैयावृत्त्यं सू० ३९७
॥ २९९ ॥
www.jainelibrary.org