SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सनं-पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिकः, तथा प्रतिमया-एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स प्रतिमास्थायी 'वीरासनं' भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयने या कायावस्था तद्रूपं, दुष्करं च तदिति, अत एव वीरस्य-साहसिकस्यासनमिति वीरासनमुक्तं तदस्यास्तीति वीरासनिकः, तथा निषद्या-उपवेशनविशेषः, सा च पञ्चधा, तत्र यस्यां समं पादौ पुतौ च स्पृशतः सा समपादपुता १ यस्यां तु गोरिवोपवेशनं सा गोनिषधिका २ यत्र तु पुताभ्यामुपविष्टः सन् एकं पादमुत्पाव्यास्ते सा हस्तिसुण्डिका ३ पर्यङ्कार्द्धपर्यङ्का च प्रसिद्धा, निषद्यया चरति नैषधिक इति, दण्डस्येवायतिः-दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः, तथा लगण्डं किल दुःसंस्थितं काष्ठं तद्वन्मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः यः शेते तथाविधाभिग्रहात् स लगण्डशायी, तथा आतापयति-आतापनां शीतातपादिसहनरूपां करोतीत्यातापकः, तथा न विद्यते प्रावृतं-बावरणं अस्येत्यप्रावृतकः, तथा न कण्डूयत इत्यकण्डूयकः, 'स्थानातिग' इत्यादिपदानां कल्पभाष्यव्याख्येयम्-"उद्धट्ठाणं ठाणाइयं तु पडिमा य होंति मासाई। पंचेव णिसेज्जाओ तासि विभासा उ कायव्वा ॥१॥ वीरासणं तु सीहासणेव्व जहमुक्कजाणुगणिविट्ठो । डंडे लगण्डउवमा आययकुजे य दोण्हपि ॥२॥ आयावणा य तिविहा उक्कोसा मज्झिमा जहन्ना य । उक्कोसा उ निवन्ना निसन्न मज्झा ठिय जहन्ना ॥३॥ तिविहा होइ निवन्ना ओमंथिय पास तइय उत्ताणा" इति [स्थानादिकमेवोलस्थानं प्रतिमा भवन्ति मासाद्याः । निषद्याः पंचैव तासां विभाषा तु कर्त्तव्या ॥१॥ अर्द्धजानुको (मुक्तजानुका) यथा सिंहासने निविष्टः वीरासनं दंडेन लगंडेन उपमा द्वयोरपि आयतकुब्जत्वयोः॥१॥ आता Jain Education For Personal & Private Use Only ww.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy