SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- सूत्रवृत्तिः ||७ स्थाना० उद्देशः३ स्वरप्रक रणं सू०५५३ ॥३९७॥ गीयत इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रीकायां वीणायां भवन्तीति, एवमेकतन्त्रीकायां त्रितन्त्रीकायां च, कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति । अनन्तरं गानतो लौकिकः कायक्लेश उक्तोऽधुना लोकोत्तरं तमेवाह सत्तविधे कायकिलेसे पण्णत्ते, तं०-ठाणातिते उक्कुडुयासणिते पडिमठाती वीरासणिते णेसज्जिते दंडातिते लगंडसाती (सू० ५५४) जंबुद्दीवे २ सत्त वासा पं०, तं०-भरहे एरवते हे वते हेरन्नवते हरिवासे रम्मगवासे महाविदेहे । जंबुदीवे २ सत्त वासहरपव्वता पं०, तं०-चुल्लहिमवंते महाहिमवते नमभे नीलवंते रुप्पी सिहरी मंदरे । जंबुद्दीवे २ सत्त महानदीओ पुरत्थाभिमुहीओ लवणसमुदं समति, तं०-ग. रोहिता हिरी सीता गरकंता सुवण्णकूला रत्ता । जंबुहीवे २ सत्त महानतीओ पञ्चत्थाभिमुहीओ लवणसमुई समुति, नं०-सिंधू रोहितंसा हरिकंता सीतोदा णारीकता रुप्पकूला रत्तवती।धायइसंडदीवपुरच्छिमद्धे णं सत्त वासा पं००-भरहे जाव महाविदेहे, धायइसंडदीवपुरच्छिमे णं सत्त वासहरपव्वता पं०, तं०-चुल्लहिमवंते जाव मंदरे, धायसंडदीवपुर० सत्त महानतीओ पुरच्छामिमुहीतो कालोयसमुई समप्पेंति, तं०-ांगा जाव रत्ता, धायइसंडदीवपुरच्छिमझेणं सत्त महानतीओ पञ्चत्थाभिमुहीओ लवणसमुई समप्पेंति, तं०-सिंधू जाव रत्तवती, धायइसंडदीवे पञ्चत्थिमद्धे गं मत्त वासा एवं चेव, णवरं पुरत्थाभिमुहीओ लवणसमुई समप्येति पच्चत्थाभिमुहाओ कालोदं, सेसं तं चेव, पुक्खरवरदीवड़पुरच्छिमद्धे णं सत्त वासा तहेव, णवरं पुरत्थाभिमुहीओ पुक्खरोदं समुदं समप्येति पञ्चत्वाभिमुहीतो कालोदं समुई समप्येति, सेसं तं चेव, एवं पञ्चत्थिमद्धेवि, णवरं पुरत्थामिमुहीओ कालोदं समुदं सम० पञ्चत्थाभिमुहीओ पुक्खरोई समप्येति, सम्वत्थ वासा वासहरपव्वता णतीतो य Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy