________________ श्रीस्थाना- गसूत्रवृत्तिः HORORSCOAGAR पेक्षणाप्रमादः, अनेन च प्रमार्जनाभिक्षाचर्यादिषु इच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्र-1 मादोऽसावुपलक्षितः, तस्यापि सामाचारीगतत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति / अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह छविधा पमायपडिलेहणा पं० २०-आरभडा संमदा वजेयब्वा य मोसली ततिता। पप्फोडणा चउत्थी वक्खित्ता वेतिया छट्ठी // 1 // छव्विहा अप्पमायपडिलेहणा पं० सं०-अणञ्चावितं अवलितं अणाणुबंधि अमोसलिं चेव / छप्पुरिमा नव खोडा पाणी पाणविसोहणी // 2 // (सू० 503) छ लेसाओ पं० तं०-कण्हलेसा जाव सुक्कलेसा, पंचिंदियतिरिक्खजोणियाणं छ लेसाओ पं० सं०-कण्हलेसा जाव सुकलेसा, एवं मणुस्सदेवाणवि (सू० 504) सकस्स णं देविंदस्स देवरम्रो सोमस्स महारनो छ अग्गमहिसीतो पं०, सकस्स णं देविंदस्स देवरण्णो जमस्स महारनो छ अग्गमहिसीओ पं० (सू० 505) ईसाणस्स णं देविंदस्स मज्झिमपरिसाए देवाणं छ पलिओवमाई ठिती पं० (सू०५०६) छ दिसिकुमारिमहतरितातो पं० 0 रूता रूतंसा सुरूवा रूपवती रूपकंता रूतप्पभा, छ विजुकुमारिमहत्तरितातो पं० सं०-आला सका सतेरा सोतामणी इंदा घणविजया (सू०५०७) धरणस्स णं नागकुमारिंदस्स नागकुमाररनो छ अग्गमहिसीओ पं० सं०-आला सका सतेरा सोतामणी इंदा घणविजया / भूताणंदस्स गं नागकुमारिंदस्स नागकुमाररनो छ अग्गमहिसीओ, पं० सं०-रूवा रूवंसा सुरूवा रूववती रूवकता रूवप्पभा, जधा धरणस्स तथा सव्वेसिं स्थाना उद्देशः३ प्रमादानमादप्रतिलेखनाः लेस्याः शक्रसोमय|माग्रमहि| व्यः ईशानमध्यपर्ष स्थितिः धरणाद्यग्रमहिष्यः सू०५०३. // 361 // Jan Educa For Personal & Private Use Only www.janelibrary.org