________________
श्रीस्थाना- वर्षशतभोग्यभक्कमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुञ्जानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह लास्थाना० गसूत्र- च-"न हि दीहकालियस्सवि णासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥१॥ सव्वं च | उद्देशः३ वृत्तिः
पएसतया भुजइ कम्ममणुभागओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स? ॥२॥ किंचिदकालेवि फलं पाइजइ सर्वजीवाः ॥४० ॥
पच्चए य कालेणं । तह कम्मं पाइजइ कालेण वि पच्चए अन्नं ॥३॥ जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । &आयुरुपकवितओ पडो उ सुस्सइ पिंडीभूओ उ कालेणं ॥४॥" इत्यादि [ अग्निरोगिणो बहुकालाहारस्य भोग इव दीर्घकालिकस्यापि क्रमाः स.
तस्य क्षिप्रमनुभूतितो नोक्तो नाशलक्षणो दोषः॥१॥ सर्वं च कर्म प्रदेशतया भुज्यतेऽनुभागतो भक्तं तेनावश्यानुभवे र्वजीवाः कर्मणः के कृतनाशादयस्तस्य? ॥२॥ किंचित्फलमकालेऽपि पाच्यतेऽन्यत्कालेन पच्यते तथा कर्म पाच्यतेऽन्यत्कालेनापि ब्रह्मदत्तापाच्यते ॥३॥ यथा दीर्घा रज्जुः कालेन दह्यते पुंजिता क्षिप्रं क्षिप्रं विततः पटः शुष्यति पिण्डीभूतस्तु कालेन ॥४॥] अयं युर्गती चायुर्भेदः कथञ्चित्सर्वजीवानामस्तीति तानाह-सत्ते'त्यादि सूत्रद्वयं कण्ठ्यं, नवरं सर्वे च ते जीवाश्चेति सर्व
सू०५६०जीवाः, संसारिमुक्ता इत्यर्थः, तथा 'अकाइय'त्ति सिद्धाः षडिधकायाव्यपदेश्यत्वादिति, अलेश्याः-सिद्धाः अयोगिनो
५६३ वेति ॥ अनन्तरं कृष्णलेश्यादयो जीवभेदा उक्ताः, तत्र च कृष्णलेश्यः सन्नारकोऽप्युत्पद्यते ब्रह्मदत्तवदिति ब्रह्मदत्तस्वरूपाभिधानायाहबंभदत्ते णं राया चाउरंतचक्कवट्टी सत्त धणूइं उडु उच्चत्तेणं सत्त य वाससयाई परमाउं पालइत्ता कालमासे कालं किच्चा
॥४००॥ अधे सत्तमाए पुढवीए अप्पतिहाणे णरए णेरतितत्ताए उववन्ने (सू० ५६३) मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org