________________
१० स्थाना. उद्देशः ३ दशादश सू०७७२
श्रीस्थाना
मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोव्यायुष्कपुरुषकाले वर्षशतायुषः पुरुषस्य कस्यचित्कुमारत्वेऽपि बालादिङ्गसूत्र
दशादशकसमाप्तिः स्यात् न चैवं तत उपचार एव युक्त इति, 'दशे'ति संख्या, 'दसाउ'त्ति वर्षदशकप्रमाणाः कालकृता वृत्तिः |अवस्थाः इह च वर्षशतायुग्रहणं विशिष्टतरदशस्थानकानुरोधात् विशिष्टतरत्वं च दशस्थानकस्यैवं वर्षदशकप्रमाणा दशा
हैदशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा ॥५१९॥
वा स्युरिति भावः, तत्र बालस्येयमवस्था धर्मधर्मिणोरभेदाराला, स्वरूपं चास्याः-"जायमेत्तस्स जंतुस्स, जा सा पढमिया दसा । न तत्थ सुहदुक्खाई, बहुं जाणंति बालया॥१॥” इति, [जातमात्रस्य जन्तोर्या सा प्रथमा दशा तत्र सुखदुःखानि न बहुजानन्ति इति बाला ॥१॥] तथा क्रीडाप्रधाना दशा क्रीडा, उक्तं च-"बिइयं च दसं पत्तो, माणाकीडाहिं कीडइ । न तत्थ कामभोगेहिं, तिव्वा उप्पज्जए मई ॥१॥"[द्वितीयां क्रीडादशां प्राप्तो नानाक्रीडाभिः क्री|डते न तत्र कामभोगेषु तीत्रा मतिरुत्पद्यते ॥१॥] तथा मन्दो-विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव च तासमर्थो यस्यामवस्थायां सा मन्दा, उक्तं च-"तइयं च दसं पत्तो, आणुपुब्बीऍ जो नरो। समत्थो भुंजिउं भोए, जइ
से अस्थि घरे धुवा ॥१॥” इति, [तृतीयां मंददशां प्राप्तः आनुपूर्व्या यो नरः यदि तस्य निश्चिता भोगाः गृहे सम्ति तान् भोक्तुं समर्थः॥१॥] भोगोपार्जने तु मन्द इति भावना, तथा यस्यामवस्थायां पुरुषस्य बलं भवति सा बळयोगान् बला, उक्तं च-"चउत्थी य बला नाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसेउं, जइ होइ निरुवहयो ॥१॥" इति, [चतुर्थी च बला नाम यां दशामाश्रितो नरः बलं दर्शयितुं समर्थः यदि भवति निरुपद्रवः ॥१॥] तथा प्रज्ञा
MARRRRRR
Educa
For Personal & Private Use Only
www.jainelibrary.org