________________
पंच हेऊ पं० २०-हेउं न जाणति हे ण पासति हेउं ण बुज्झति हेउं णाभिगच्छति हेउं अन्नाणमरणं मरति १ पंच हेऊ पं० तं० हेउणा ण जाणति जाव हेउणा अन्नाणमरणं मरति ५, २, पंच हेऊ पं० तं०-हेउं जाणइ जाव हेउं छउमत्थमरणं मरइ ३, पंच हेऊ पं० तं०-हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ, पंच अहेऊ पं० २०-अहेउं ण याणति जाव अहेउं छउमत्थमरणं मरति ५, पंच अहेऊ पं० तं०-अहेउणा न जाणति जाव अहेउणा छउमस्थमरणं मरति ६, पंच अहेऊ पं० सं०-अहेउं जाणति जाव अहेउं केवलिमरणं मरति ७, पंच अहेऊ पं० २०
-अहेउणा ण जाणति जाव अहेउणा केवलिमरणं मरति ८, केवलिस्स णं पंच अणुत्तरा पं० २०-अणुत्तरे नाणे
अणुत्तरे दसणे अणुत्तरे चरित्ते अणुत्तरे तवे अणुत्तरे वीरिते ९ (सू० ४१०) "पंच हेऊ' इत्यादि सूत्रनवकं, तत्र भगवतीपञ्चमशतसप्तमोद्देशकचूर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतवः, इह यः छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतुं-लिङ्गं धमादिकं जानाति स हेतुरेवोच्यते, एवं यः पश्यति २| श्रद्धत्ते ३ प्राप्नोति चेति ४, तदेव हेतुचतुष्टयं मिथ्यादृष्टिमाश्रित्य कुत्साद्वारेणाह-हेतुं न जानाति-न सम्यग्विशेषतो गृह्णाति, नञः कुत्सार्थत्वादसम्यगवैतीत्यर्थः, एवं न पश्यति सामान्यतः, न बुद्यते-न श्रद्धत्ते, बोधेः श्रद्धानपयोयत्वात् , तथा न समभिगच्छति-भवनिस्तरणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुम्-अध्य| वसानादिमरणहेतुजन्यत्वेनोपचाराद् अज्ञानमरणं मिथ्यादृष्टित्वेनाज्ञातहेतुतद्गम्यभावस्य मरणं तन्धियते-करोति यश्चैवंविधः सोऽपि हेतुरेवेति पञ्चमो हेतुर्विधित एवोक्त इति १ तथा पंच हेतवस्तत्र यो हेतुना-धूमादिनाऽनुमेयमर्थ जा
Jain Education
For Personal & Private Use Only
A
mr.jainelibrary.org