SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना गसूत्र वृत्तिः ॥३४१॥ महाकाले रोरुते महारोरुते अप्पतिहाणे १ । उद्दलोगे णं पंच अणुत्तरा महतिमहालता महाविमाणा पं० २०-विजये ला५स्थाना० विजयंते जयंते अपराजिते सव्वट्ठसिद्धे २ (सू० ४५१) पंच पुरिसजाता पं० २०-हिरिसत्ते हिरिमणसत्ते चलसत्ते उद्देशः ३ थिरसत्ते उदतणसत्ते (सू० ४५२) पंच मच्छा पं० तं०-अणुसोतचारी पडिसोतचारि अंतचारी मज्झचारी सव्व- सर्वभावेन चारी, एवमेव पंच भिक्खागा पं० सं०-अणुसोयचारी जाव सव्वसोयचारी (सू० ४५३ ) पंच वणीमगा पं० तं० दूधर्मादिज्ञा-अतिहिवणीमते किविणवणीमते माहणवणीमते साणवणीमते समणवणीमते (सू०४५४) नाज्ञाने कालविज'छउमत्थे'त्यादि सुगम, नवरं छद्मस्थ इहावध्याद्यतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेन धर्मास्तिकायादीन् अ याद्या:मजानन्नपि परमाणुं जानात्येवासौ मूर्त्तत्वात्तस्य, अथ सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिज्जानन्नप्यनन्तपर्यायतया न जा- हालया: नातीति, एवं तर्हि सङ्ख्या नियमो व्यर्थः स्यात् , घटादीनां सुबहूनामनामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वा- हीसत्त्वा| दिति, 'सव्वभावेणं ति च साक्षात्कारेण, श्रुतज्ञानेन त्वसाक्षात्कारेण जानात्येव, जीवमशरीरप्रतिबद्धं-देहमुक्तं, पर- द्याः अनुमाणुश्चासौ पुद्गलश्चेति विग्रहः, धणुकादीनामुपलक्षणमिदं ॥ यथैतान्यतीन्द्रियाणि जिनः पञ्च जानाति तथाऽन्यदप्य- श्रोतश्चारितीन्द्रियं जानातीत्यधोलोको लोकवय॑तीन्द्रियं पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह-'अहो' इत्यादि व्यक्तं, नवरं त्वाद्या व'अहोलोए'त्ति सप्तमपृथिव्यां अनुत्तराः-सर्वोत्कृष्टा उत्कृष्टवेदनादित्वात्ततः परं नरकाभावाद्वा, महत्त्वं च चतुर्णा क्षे रानीपका: तोऽप्यसङ्ख्यातयोजनत्वादप्रतिष्ठानस्य तु योजनलक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्त्वान्महत्त्वमिति, एवमूर्ध्वलोकेऽपि । का सू०४५० ४५४ लादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति तत्प्रतिपादनायाह-'पंच पुरिसे'त्यादि, 'हिरिसत्ति'त्ति ॥३४१॥ RS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy