SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- व्याख्याचूलिका, 'अरुणोपपात' इति इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातो, यदा तदध्ययनमु-16१०स्थाना. शसूत्र पयुक्तःसन् श्रमणः परिवर्तयति तदाऽसावरुणो देवः स्वसमयनिबद्धत्वाच्चलितासनः सम्भ्रमोशान्तलोचनः प्रयुक्तावधिस्त- उद्देशः ३ वृत्तिः 8| द्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया धुत्या दिव्यया विभूत्या दिव्यया गत्या यत्रैवासौ भगवान् श्रमणस्तत्रैवोपाग-8|नारकभे च्छति, उपागत्य च भक्तिभरावनतवदनो विमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा दाः स्थि॥५१३॥ अन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुद्ध्यमानाध्यवसानः शृण्वंस्तिष्ठति, समाप्ते च भणति-सुस्वाध्यायितं सुस्वाध्या तयश्च यितमिति, वरं वृणीष्व २ इति, ततोऽसाविहलोकनिष्पिपासः समतृणमणिमुक्तालेष्टुकाञ्चनः सिद्धिवधूनिर्भरानुगतचित्तः सू०७५७ श्रवणः प्रतिभणति-न मे वरेणार्थ इति, ततोऽसावरुणो देवोऽधिकतरजातसंवेगः प्रदक्षिणां कृत्वा वन्दित्वा नमस्थित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति । एवंभूतं च श्रुतं कालविशेष एव भवतीति दशस्थानकावतारि तत्स्वरूपमाह-दसही त्यादि सूत्रद्वयं सुगमं । यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याह दसविधा नेरइया पं० २०-अणंतरोववन्ना परंपरोववन्ना अणंतरावगाढा परंपरावगाढा अणंतराहारगा परंपराहारगा अणंतरपजत्ता परंपरपज्जत्ता चरिमा अचरिमा, एवं निरंतरं जाव वेमाणिया २४ । चउत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पं० १ रयणप्पभाते पुढवीते जहन्नेणं नेरतिताणं दसवाससहस्साई ठिती पं० २ चउत्थीते णं पंकप्पभाते पुढवीते उक्कोसेणं नेरतिताणं दस सागरोवमाई ठिती पण्णत्ता ३ पंचमाते णं धूमप्पभाते पुढवीते जहन्नेणं नेरइयाणं ४॥५१३॥ दस सागरोवमाई ठिती पं०४ असुरकुमाराणं जहन्नेणं दसवाससहस्साई ठिती पं०, एवं जाव थणियकुमाराणं १४ बाय Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy