SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ रवणस्सतिकातिताणं उक्कोसेणं दसवाससहस्साई ठिती पं० १५ वाणमंतरदेवाणं जहण्णेणं दस वाससहस्साई ठिई पं० १६ बंभलोगे कप्पे उकोसेणं देवाणं दस सागरोवमाई ठिती पं० १७ लंतते कप्पे देवाणं जहण्णेणं दस सागरोवमाई ठिती पं० १८ (सू० ७५७) 'दसविहे'त्यादि, सूत्राणि चतुर्विंशतिः, न विद्यते अन्तरं-व्यवधानमस्येत्यनन्तरो-वर्तमानः समयः तत्रोपपन्नका है अनन्तरोपपन्नकाः येषामुत्पन्नानामेकोऽपि समयो नातिकान्तस्त एत इति, येषां तूत्पन्नानां यादयः समया जातास्ते परम्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा-अवस्थिता अनन्तरावगाढाः अथवा प्रथमसमयावगाढाः-अनन्तरावगाढा एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान्-अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, ये तु पूर्व व्यवहितान् सतः पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारकाः इतरे वितरे, अयं तु द्रव्यकृतो भेद इति, न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तरास्ते च ते पर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः, प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारकभवयुक्तत्वाच्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावस्तद्विपरीता अचरमाः, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । 'एव'मित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुविशतिदण्डकोकानां वैमानिकान्तानामपि योजनीयमिति । दण्डकस्यादौ दशधा नारका उक्ताः अथ तदाधारान् नार Jain Educat For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy