________________
अहो २ जाव सत्तमिया ॥१॥" इति, [विंशतिः सहस्राणि बाहल्येन सर्वत्र घनोदधयः शेषाणामसझयेयानि एव अधोऽधो यावत्सप्तम्यां घनतनुवातान्तराणां ॥१॥] तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं तस्य संस्थान-आकारोऽधस्तनं छत्रं महदुपरितनं लध्विति तेन संस्थिताः छत्रातिच्छत्रसंस्थानसंस्थिताः, इदमुक्तं भवति-सप्तमी सप्तरज्जुविस्तृता षष्ट्यादयस्त्वेकैकरज्जुहीना इति, क्वचित्पाठः 'पिंडलगपिहुलसंठाणसंठिया' तत्र पिंडलग-पटलकं पुष्पभाजनं तद्वत्पृथुलसंस्थानसंस्थिता इति पटलकपृथुलसंस्थानसंस्थिताः, 'पृथुलपृथुलसंस्थानसंस्थिता' इति क्वचित्पाठः, स च व्यक्त एव, 'नामधेजत्ति नामान्येव नामधेयानि, 'गोत्त'त्ति गोत्राणि तान्यपि नामान्येव, केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च सुखोन्नेयः । सप्तावकाशान्तराणि प्राक् प्ररूपितानि, तेषु च बादरा वायवः सन्तीति तत्परूपणायाह
सत्तविहा बायरवाउकाइया पं० २०-पातीणवाते पडीणवाते दाहिणवाते उदीणवाते उड़वाते अहोवाते विदिसिवाते (सू० ५४७) सत्त संठाणा पं० २०-दीहे रहस्से वट्टे से चउरंसे पिहुले परिमंडले (सू० ५४८) सत्त भयट्ठाणा पं० २०-इहलोगभते परलोगभते आदाणभते अकम्हाभते वेयणभते मरणभते असिलोगभते (सू० ५४९) सत्तहिं ठाणेहिं छउमत्थं जाणेज्जा, तं०-पाणे अइवाएत्ता भवति मुसं वइत्ता भवति अदिन्नमादित्ता भवति सहफरिसरसरूवगंधे आसादेत्ता भवति पूतासकारमणुव्हेत्ता भवति इमं सावजंति पण्णवेत्ता पडिसेवेत्ता भवति णो जधावादी तधाकारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणेजा, तं०–णो पाणे अइवाइत्ता भवति जाव जधावाती तधाकारी यावि भवति (सू० ५५०)
Jain Education International
For Personal & Private Use Only
www.janelibrary.org