________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३८८ ॥
वति ॥ २ ॥ भोजनकालेऽमुकं प्रत्याख्यातमित्युपयुज्य भुनक्ति कीर्त्तितं सम्यगेभिः प्रकारैर्निष्ठितमाराधितं ॥ ३ ॥ ] | सप्तसप्तमिकादिप्रतिमाश्च पृथिव्यामेव विधीयन्त इति पृथ्वीप्रतिपादनायाह
अहेलोगे णं सत्त पुढवीओ पं०, सत्त घणोदधीतो पं०, सत्त घणवाता सत्त तणुवाता पं० सत्त उवासंतरा पं०, एतेसु णं सत्तसु उवासंतरेसु सत्त तणुवाया पइट्ठिया, एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पइडिया, एएसु णं सत्तसु घणवातेसु सत्त घणोदधी पतिट्ठिता, एतेसु णं सत्तसु घणोदधीसु पिंडलगपिहुण संठाणसंठिआओ सत्त पुढवीओ पं० तं०पढमा जाव सत्तमा, एतासि णं सत्तण्डं पुढवीणं सत्त णामधेज्जा पं० तं० - घम्मा वंसा सेला अंजणा रिट्ठा मघा माघवती, एतासि णं सत्तहं पुढवीणं सत्त गोत्ता पं० तं० - रयणप्पभा सकरप्पभा वालुअप्पभा पंकप्पभा धूमप्पभा तमा तमतमा ( सू० ५४६ )
'अहेलोए' इत्यादि, अधोलोकग्रहणादूर्ध्वलोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्प्राग्भाराख्या पृथिव्य - स्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिर्यग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीतिकृत्वा न दोषायेति, एताश्च क्रमेण बाहल्यतो योजनलक्षमशीत्यादिसहस्राधिकं भवन्ति, उक्तं च – “पढमा असीइस हस्सा १ बत्तीसा २ अट्ठावीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अट्ठ य ७ सहस्स लक्खोवरिं कुज्जा ॥ १ ॥” इति । अधोलोकाधिकारात्तद्गतवस्तुसूत्राण्याबादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदधीनां वाहल्यं विंशतिर्योजन सहस्राणि घनतनुवाताकाशान्तराणामसङ्ख्यातानि तानि, आहच - "सब्वे वीससहस्सा बाहल्लेणं घनोदधी नेया । सेसाणं तु असंखा
Jain Education International
For Personal & Private Use Only
७ स्थाना० उद्देशः ३
४ पृथ्वीघनवातादिसप्तकानि
सू० ५४६
॥ ३८८ ॥
www.jainelibrary.org