SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाझासूत्रवृत्तिः ॥३५५॥ वलिपन्नत्तस्स धम्मस्स सवणता ४ सुयस्स वा सद्दहणता ५ सद्दहितस्स वा पत्तितस्स वा रोइतस्स वा सम्मं कारणं फासणया ६ (सू०४८५) छ इंदियत्था पं० सं०-सोइंदियत्थे जाव फासिदियत्थे नोइंदियत्थे (सू०४८६) छविहे संवरे पं० तं०-सोतिंदियसंवरे जाव फासिंदियसंवरे णोइंदितसंवरे, छबिहे असंवरे पं० तं०-सोइंदिअअसंवरे जाव फासिंदितअसंवरे णोइंदितअसंवरे (सू० ४८७) छविहे साते पं० २०-सोइंदियसाते जाव नोइंदियसाते, छविहे असाते पं० २०-सोतिंदितअसाते जाव नोइंदितअसाते (सू० ४८८) छविहे पायच्छित्ते पं० तं० -आलोयणारिहे पडिकमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे (सू० ४८९) 'छहाणाईत्यादि, षट् स्थानानि-षट् वस्तूनि सर्वजीवानां 'नो' नैव 'सुलभानि'.सुप्रापाणि भवन्ति, कृच्छ्रलभ्यानीत्यर्थो, न पुनरलभ्यानि, केषाञ्चिज्जीवानां तल्लाभोपलम्भादिति, तद्यथा-मानुष्यको-मनुष्यसम्बन्धी भवो-जन्म स नो ||सुलभ इति प्रक्रमः, आह च-"ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लतावि- लसितप्रतिमम् ॥१॥" इति, एवमार्य क्षेत्रे-अर्द्धषड्रिंशतिजनपदरूपे जन्म-उत्सत्तिः, इहाप्युक्तम्-'सत्यपि च मानुषत्वे दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचरणप्रवणत्वं प्राप्नुयात् प्राणी ॥१॥” इति, तथा सुकुले-इक्ष्वाकादिके प्रत्यायातिः-जन्म नो सुलभमिति, अत्राभिहितम्-"आर्यक्षेत्रोत्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् । सच्चरणगुणमणीनां पात्रं प्राणी भवति यत्र ॥१॥” इति, तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणता दुर्लभा, यतोऽवाचि"सुलभा सुरलोयसिरी रयणायरमेहला मही सुलहा । निव्वुइसुहजणियरुई जिणवयणसुई जए दुलहा ॥१॥” इति, ६ स्थाना० | उद्देशः३ दुर्लभानि इन्द्रिया र्थाः संव| रासंवरौ |सातासाते प्रायश्चित्तं सू०४८५. ४८९ AACA ॥३५५॥ dan Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy