________________
SEASEAST
ननाणा जह नो अडंति, चोत्तीसबुद्धाइसया जिणिंदा । एवं गणी अद्वगुणोववेओ, सत्था व नो हिंडइ इडिमं तु ॥॥" [[चतुस्त्रिंशदुद्धातिशया जिनेन्द्रा यथा न भिक्षामटन्ति एवमष्टगुणोपपेतो गण्यपि शास्ता इव ऋद्धिमान्नो हिंडते ॥१॥] दोषास्त्वमी-"भारेण वेदणा वा हिंडते उच्चनीयसासो वा । आइयणछड्डुणाई (प्रचुरपानकादेरापानादौ छादयो> गेलन्ने पोरिसीभंगोशा" इति, [भारेण वेदना हिंडमाने उच्चनीचश्वासोवा। आदाने पानकच्छईनाद्याः ग्लानत्वे पौरुषीभगश्च ॥१॥] एवमादयोऽनेके दोषा व्यवहारभाष्योक्ताः समवसेयाः, एते च सामान्यसाधोरपि प्रायः समानास्तथापि गच्छस्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्यायमतिशय उक्तः, उक्तं च-"जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हु तुंबंमि विणटे अरया साहारवा होंति ॥१॥" त्ति [यस्यायत्तं कुलं तं पुरुष आदरेण रक्षयेत् नेमौ विनष्टायां साधारका अरका नैव भवन्ति ॥१॥] तृतीयः, तथा अन्तरुपाश्रय एका चासो रात्रिश्चेत्येकरात्रं तद्वा द्वयो रात्र्योः समाहारो द्विरात्रं तद्वा, विद्यादिसाधनार्थमेकाकी एकान्ते वसन्नातिकामति, तत्र तस्य वक्ष्यमाणदोषासम्भवाद्, अन्यस्य तु तद्भावादिति चतुर्थः, एवं पञ्चमोऽपि, भावार्थश्चायमनयोः-अन्तरुपाश्रयस्य वक्षारके विष्व| ग्वसति बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदा असामाचारी, दोषाश्चैते-पुंवेदोषयोगेन जनरहिते हस्तकर्मादिकरणेन संयमे भेदो भवति, मर्यादा मया लवितेति निर्वेदेन वैहायसादिमरणं च प्रतिपद्यत इति, इह गाथा-"तब्भावुवओगेणं रहिए कमादि संजमे भेदो। मेरा व लंघिया मे वेहाणसमादि निव्वेया ॥१॥ जइविय निग्गयभावो तहावि रक्खिजइ स अन्नेहिं । वंसकडिल्लेवि छिन्नोऽवि वेणुओ पावए न महिं ॥ २॥ वीसुं वसओ दप्पा गणियायरिए
BRANS330
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org