SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कारणियं भिक्खुस्सा इति, [जनरहित मोऽन्यः । रक्ष्यते व भोरपि कारणे श्रीस्थानाङ्गसूत्रवृत्तिः ॥३३१॥ य होइ एमेव । सुत्तं पुण कारणियं भिक्खुस्सवि कारणेऽणुन्ना ॥ ३ ॥ विजाणं परिवाडि पब्वे पव्वे करेंति आयरिया दिलुतो महपाणे अन्तो बाहिं च वसहीए ॥४॥” इति, [जनरहिते तद्भावोपयोगेन कर्मादिना संयमभेदः । मया मर्यादा लंधितेति निर्वेदाद्वैहायसादि ॥१॥ यद्यपि च निर्गतभावस्तथापि सोऽन्यैः। रक्ष्यते वंशसमुदाये छिन्नोऽपि वेणुन प्रामोति महीं ॥ २॥ विष्वक् वसतो दात् गण्याचार्ययोर्भवत्येवमेव । सूत्रं पुनः कारणिकं भिक्षोरपि कारणेऽनुज्ञा ॥३॥ आचार्याः पर्वणि पर्वणि विद्यानां परिपाटी कुर्वन्ति । दृष्टान्तो महाप्राणेन अन्तर्बहिश्च वसत्याः॥४॥] आचार्यस्य गणे अतिशया उक्ताः, अधुना तस्यैवातिशयविपर्ययभूतानि गणान्निर्गमनकारणान्याह पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावकमणे पं० तं०-आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवति ५ आयरियउवज्झाए गणंसि अधारायणियाते कितिकम्मं वेणइयं णो सम्म पउंजित्ता भवति २ आयरियउवज्झाते गणंसि जे सुयपज्जवजाते धारिति ते काले नो सम्ममणुपवादेत्ता भवति ३ आयरियउवज्झाए गणसि सगणिताते वा परगणियाते वा निग्गंथीते बहिल्लेसे भवति ४ मित्ते णातीगणे वा से गणातो अवक्कमेजा तेसिं संगहोवग्गहट्ठयाते गणावकमणे पन्नत्ते ५ (सू०४३९) पंचविहा इड्रीमंता मणुस्सा पं० त०-अरहंता चक्कवट्टी बलदेवा वासुदेवा भावियप्पाणो अणगारा (सू० ४४०) पंचमट्ठाणस्स बिइओ उद्देसो । 'पंचहीं'त्यादि सुगम, नवरं आचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद्-गच्छात् अपक्रमण-निर्गमो गणापक्रमणं आचार्योपाध्यायो 'गणे' गच्छविषये 'आज्ञावा' योगेषु प्रवर्तनलक्षणां धारणांवा-विधेयेषु निवर्तनलक्षणां, 'नों स्थाना० उद्देशः२ आचार्यस्य गणनिर्गमः ऋद्धिम न्तः । सू०४३९४४० PUASA ॥३३१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy