SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना वृत्तिः ॥४७८॥ दस बावीसे जोयणसते विक्खंभेणं पं० (सू० ७२४) सव्वेवि णमंजणगपव्वता दस जोयणसयाइमुव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसताई विक्खंभेणं पन्न०, सव्वेवि णं दहिमुहपव्वता दस जोयणसताई उव्वेहेणं सव्वत्थसमा पल्लगसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं पं०, सव्वेवि णं रतिकरगपव्वता दस जोयणसताई उद्धं उच्चत्तेणं दसगाउयसताई उब्वेहेणं सव्वत्थसमा झल्लरिसंठिता दस जोयणसहस्साई विक्खंभेणं पं० (सू० ७२५) रुयगवरे णं पव्वते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणस ताई विक्खंभेणं पं० । एवं कुंडलवरेवि (सू० ७२६) __ 'दस सुहुमे त्यादि, प्राणसूक्ष्म-अनुद्धरितकुन्थुः पनकसूक्ष्म-उल्ली यावत्करणादिदं द्रष्टव्यं, बीजसूक्ष्म-त्रीह्यादीनां नखिका हरितसूक्ष्म-भूमिसमवर्ण तृणं पुष्पसूक्ष्म-वटादिपुष्पाणि अण्डसूक्ष्म-कीटिकाद्यण्डकानि लयनसूक्ष्म-कीटिकानगरादि स्नेहसूक्ष्म-अवश्यायादीत्यष्टमस्थानकभणितमेव इदमपरं गणितसूक्ष्म-गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात् , श्रूयते च वज्रांतं गणितमिति, 'भङ्गसूक्ष्म भङ्गा-भङ्गका वस्तुविकल्पास्ते च द्विधा-स्थानभङ्गकाः क्रमभ|ङ्गकाश्च, तत्राद्या यथा द्रव्यतो नामैका हिंसा न भावतः १ अन्या भावतो न द्रव्यतः २ अन्या भावतो द्रव्यतश्च ३ अन्या न भावतो नापि द्रव्यतः ४ इति, इतरे तु द्रव्यतो हिंसा भावतश्च १ द्रव्यतोऽन्या न भावतः २ न द्रव्यतोऽन्या भावतः ३ अन्या न द्रव्यतो न भावतः४ इति तल्लक्षणं सूक्ष्मं भङ्गसूक्ष्म, सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति । पूर्व गणितसूक्ष्ममुक्तमिति तद्विषयविशेषभूतं प्रकृताध्ययनावतारितया जंबुद्दीवेत्यादि १०स्थाना. | उद्देशः३ धातकीमेरु: वृत्तवै| तान्यःक्षे. त्राणि मानुषोत्तरः अञ्जनदधिमुखरतिकरा रुचककुण्डली सू०७२१ ७२६ ॥४७८॥ in Education Intema oral For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy