________________
श्रीस्थाना
वृत्तिः
॥५०९॥
AAAAAAA%
वासिनस्त्रयोदशभार्यापतेरुपासकप्रतिमाकृतमतेरुत्पन्नावधिसंजाताधिगते रेवत्यभिधानस्वभार्याकृतानुकूलोपसर्गाचलमतेः १०स्थाना. |संलेखनाजातदिविगतेर्वक्तव्यतानिबद्धं महाशतक इति ८, नंदिणीपिय'त्ति नन्दिनीपितृनामकस्य श्रावस्तीवास्तव्यस्य 8 | उद्देशः३ भगवता बोधितस्य संलेखनादिगतस्य वक्तव्यतानिवन्धनान्नंदिनीपितृनामकमिति ९, 'सालइयापिय'त्ति सालइ- छमस्थेतकापितॄनाम्नः श्रावस्तीनिवासिनो गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मगामिनो वक्तव्यतानिबद्ध राज्ञेयजेसालेपिकापितृनामकं दशममिति १० । दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मे गताश्चतुःपल्योपमस्थितयो देवा जाता याः कर्ममहाविदेहे च सेत्स्यन्तीति ॥ अथान्तकृद्दशानामध्ययनविवरणमाह-'अंतगडे'त्यादि, इह चाष्टौ वर्गास्तत्र प्रथमवर्गे विपाकददशाध्ययनानि, तानि चामूनि-नमी'त्यादि सार्द्ध रूपकम् , एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशा- शाद्याः गप्रथमवर्गेऽध्ययनसङ्ग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयते-"गोयम १ समुद्द२ सागर ३गंभीरे ४ चेव होइ थिमिए ५ य। सू०७५५अयले ६ कपिल्ले ७ खलु अक्खोभ८ पसेणई ९ विण्हू १०॥१॥” इति [गौतमः१ समुद्रः २ सागरः ३ गंभीरः ४ चैव भवति ७५६ स्तिमितश्च ५ अचलः ६ कांपील्यः ७ अक्षोभ्यः ८ प्रसेनजित् ९ विष्णुः १०॥१॥] ततो वाचनान्तरापेक्षाणीमानीति सम्भावयामः, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यं, जन्मान्तराणां तत्रानभिधीयमानत्वादिति ॥ अधु-18 नानुत्तरोपपातिकदशानामध्ययनविभागमाह-'अणुत्तरों' इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः
Ix॥५०९॥ कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्-'इसिदासे'त्यादि, तत्र तु दृश्यते-"धन्ने य सुनक्खत्ते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा पोट्टिके इय ॥१॥पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय । विहल्ले दसमे वुत्ते,
JainEducation International
For Personal & Private Use Only
www.jainelibrary.org