________________
श्रीस्थाना-1|| तोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा?, यद्यर्थान्तरभूता न सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवत् , अथान-15७ स्थाना० ङ्गसूत्र- र्थान्तरभूताः सामान्यमानं ते, तदव्यतिरिक्तत्वात् , तत्स्वरूपवदिति, आह च-"सदिति भणियंमि जम्हा सव्वत्थाणुप्प- उद्देशः३ वृत्तिः वत्तए बुद्धी । तो सव्वं तम्मत्तं नत्थि तदत्यंतरं किंचि ॥१॥ कुंभो भावाऽणन्नो जइ तो भावो अहऽन्नहाऽभावो । एवं नयाः
पडादओऽविहु भावाऽनन्नत्ति तम्मत्तं ॥२॥” इति, [सदिति भणिते यस्मात्सर्वत्रानुप्रवर्त्तते बुद्धिः ततः सर्व तन्मात्रं ॥३९१॥3
सू०५५२ नास्ति तदर्थान्तरं किंचित् ॥१॥ कुंभो भावादनन्यो यदि ततो भावोऽथान्यथाऽभावः एवं पटादयोऽपि भावादनन्या | इति तन्मात्रं (सर्व)॥२॥] तथा व्यवहरणं व्यवहरतीति वा व्यवहियते वा-अपलप्यते सामान्यमनेन विशेषान् वा. |ऽऽश्रित्य व्यवहारपरो व्यवहारः, आह च-"ववहरणं ववहरए स तेण ववहीरए व सामन्नं । ववहारपरो य जओ विसेसओ तेण ववहारो ॥ १॥" इति, [व्यवहरणं व्यवहरति व्यपहरति वा सामान्य व्यवहारपरो यतश्च विशेषतस्तेन व्यवहारः ॥१॥] अयं हि विशेषप्रतिपादनपरः सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वात् , न तदतिरिक्तं सामान्यं, तस्य व्यवहारापेतत्वात् , तथा च-सामान्य विशेषेभ्यो भिन्नमभिन्नं वा स्यात्?, यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अथाभिन्नं विशेषमात्रं तत्तदव्यतिरिक्तत्वात्तत्स्वरूपवदिति, आह च-"उवलंभब्ववहाराभावाओ त(नि)विसेसभावाओ। तं नत्थि खपुष्फपिव संति विसेसा सपच्चक्खं ॥१॥” इति, [उपलंभव्यवहारा. भावात्तद्वि(निर्वि)शेषभावात् तन्नास्ति खपुष्पमिव विशेषाः सन्ति स्वप्रत्यक्षं ॥१॥] तथा लोकसंव्यवहारपरो व्यवहारः, तथाहि-असौ पञ्चवर्णेऽपि भ्रमरादिवस्तुनि बहुतरत्वात् कृष्णत्वमेव मन्यते, आह च-"बहुतरओत्तिय तं चिय ग-|
dain Education International
For Personal & Private Use Only
www.jainelibrary.org