SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ * कुंजराणिताधिपई दामड़ी उसमाणिताधिपती माढरो रधाणिताधिपती, ईसाणस्स णं देविंदस्स देवरन्नो पंच संगामिया अणिता जाव पायत्ताणिते पीढाणिए कुंजराणिए उसमाणिए रधाणिते, लहुपरकमे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिवई पुप्फदंते हत्थिराया कुंजराणियाहिवती महादामड्डी उसभाणियाहिवई महामाढरे रधाणियाहिवती, जधा सक्कस्स तहा सव्वेसिं दाहिणिल्लाणं जाव आरणस्स जधा ईसाणस्स तहा सव्वोर्स उत्तरिल्लाणं जाव अचुतस्स (सू०४०४) सकस्स णं देविंदस्स देवरन्नो अब्भंतरपरिसाए देवाणं पंच पलिओवमाई ठिती पं०, ईसाणस्स णं देविंदस्स देवरन्नो अ भंतरपरिसाते देवीणं पंच पलिओवमाई ठिती पं०, (सु० ४०५) सुगमश्चार्य, नवरं ज्योतींषि-विमानविशेषास्तेषु भवा ज्योतिष्का इति, तथा दीव्यन्ति-क्रीडादिधर्मभाजो भवन्ति दीव्यन्ते वा-स्तूयन्ते ये ते देवाः, भव्या-भाविदेवपर्याययोग्या अत एव द्रव्यभूताः ते च ते देवाश्चेति भव्यद्रव्यदेवाः-वैमा|निकादि ४, देवत्वेनानन्तरभवे ये उत्पत्स्यन्त इत्यर्थः, नराणां देवा नरदेवाश्चक्रवर्तिन इत्यर्थः, धर्मप्रधाना देवा धर्मदेवाः-चारित्रवन्तो देवानां मध्ये अतिशयवन्तो देवाः देवाधिदेवाः-अर्हन्तः भावदेवा-देवायुष्काद्यनुभवन्तो वैमानिकादयः ४ इत्यर्थः । 'परितारण'त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परिचारणा-मैथुनप्रवृत्तिः कायपरिचारणा ईशानकल्पं यावद् , एवमन्यत्रापि समासः, नवरं स्पर्शेन तदुपरि द्वयोः ४ रूपेण द्वयोः ६ शब्देन द्वयो ८ मनसा चतुर्यु १२ ग्रैवेयकादिषु परिचारणव नास्तीति । 'साङ्ग्रामिकाणि' सङ्ग्रामप्रयोजनानि, एतच्च गान्धर्वनाव्यानीकयोर्व्यव|च्छेदार्थ विशेषणमिति, अनीकाधिपतयः-सैन्यमध्ये प्रधानाः पदात्यादयः, एवं पदातीना-पत्तीनां समूहः पादातं तदे-18 * * dainEducation For Personal & Private Use Only M anelbrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy