SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाजासूत्रवृत्तिः ॥५१०॥ 44 445 44+395 वर्द्धमानखामिसमीपे च प्रवत्राज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति १० स्थाना. सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गै नाधीत इति, 'तेतलीतियत्ति तेतलिसुत इति यो ज्ञाताध्ययनेषु| उद्देशः ३ श्रूयते, स नायं, तस्य सिद्धिगमनश्रवणात् , तथा दशार्णभद्रो दशार्णपुरनगरवासी विश्वंभराविभुः यो भगवन्तं महा- छद्मस्थेतवीरं दशाणेकूटनगरनिकटसमवसृतमुद्यानपालवचनादुपलभ्य यथा न केनापि वन्द्रितो भगवांस्तथा मया वन्दनीय राज्ञेयज्ञेइति राज्यसम्पदवलेपाद्भक्तितश्च चिन्तयामास, ततः प्रातः सविशेषकृतस्नानविलेपनाभरणादिविभूषः प्रकल्पितप्रधान याः कर्मद्विपपतिपृष्ठाधिरूढो वल्गनादिविविधक्रियाकारिसदर्पसर्पच्चतुरङ्गसैन्यसमन्वितः पुष्पमाणवसमुद्घष्यमाणामणितगु- विपाकदणगणः सामन्तामात्यमन्त्रिराजदौवारिकदूतादिपरिवृतः सान्तःपुरपौरजनपरिगत आनन्दमयमिव सम्पादयम् मही- शाद्याः मण्डलमाखण्डल इवामरावत्या नगरान्निर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि भगवन्तं भव्यजननलिन- सू०७५५वनविबोधनाभिनवभानुमन्तं महावीरं वन्दित्वोपविवेश, अवगतदशार्णभद्रभूपाभिप्राय च तन्मानविनोदनोद्यतं कृता-IN ७५६ ष्टमुखे प्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्करं विरचिताष्टदले प्रतिदलं विरचितद्वात्रिंशद्वद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलं गगनमण्डलमारपूरयन्तममरपतिमवलोक्य कुतोऽस्मादृशामीहशी विभूतिः कृतोऽनेन निरवद्यो धर्म इति ततोऽहमपि सं करोमीति विभाव्य प्रवव्राज, जितोऽहमधुना त्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति सोऽयं दशार्णभद्रः सम्भाव्यते परमनुत्तरोपपातिकाङ्गे माधीतः, ॥५१०॥ कचित्सिद्धश्च श्रूयत इति, तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे-पोलासपुरे मगरे विजयस्य राज्ञः श्रीनाम्या in Educa For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy