________________
का
श्रीस्थाना
णयः, दीर्घवैतादया हि पश्चविंशतिर्योजनान्युच्चैस्त्वेन पञ्चाशच्च मूलविष्कम्भेण, तत्र दश योजनानि धरणीतलादङ्गसूत्रतिक्रम्य दश योजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणयो भवन्ति, तत्र दक्षिणतः पञ्चाशनगराणि, उत्तरतस्तु
| उद्देशः३ वृत्तिः
पष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशसञ्चपञ्चाशदिति । तथा विद्याधरश्रेणीनामुपरि है
कादश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेवश्रेणयो भवन्ति, तत्राभियोगः-आज्ञा तपा| श्रेणी ॥५२१॥ चरन्तीत्याभियोगिका देवाः, शकादिसम्बन्धिनां लोकपालानां सोमयमवरुणवैश्रमणानां सम्बन्धिनो व्यन्तरा इति,
|तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति । आभियोगिकश्रेणयो हि देवावासा इत्यधुना तद्विशेषानाह-गेबेजेत्यादि कण्ठ्यं, नवरं प्राग्देवानामावासा उक्ताः, देवाश्च महर्द्धिका भवन्त्यतो देवानां मु
सू०७७३नीनां च महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह-'दसही'त्यादि, दशभिः स्थानैः-प्रकारैः सह-सार्द्ध
७७६ तेजसा-तेजोलेश्यया वर्तमानमनायै 'भास'न्ति भस्मेव भस्मवत् कुर्यात् विनाशयेदित्यर्थः, श्रवण इति गम्यते, तद्यथा है
-केईत्ति कश्चिदनार्यकर्मकारी पापात्मा तथारूपं-तेजोलब्धिप्राप्तं श्रमणं-तपोयुक्तं माहन-मा हन-मा विनाशय इ-12 टू त्येवंप्ररूपणाकारिणं वाशब्दौ विशेषणसमुच्चयाथों अत्याशातयेद्-आत्यन्तिकीमाशातनां तस्य कुर्यात् , 'से यत्ति स8
च श्रमणोऽत्याशातितः-उपसर्गितः परिकुपितः-सर्वथा क्रुद्धः सन् 'तस्स'त्ति उपसर्गक रुपरि तेजा-तेजोलेश्यारूपं है। का निसृजेत्-क्षिपेत् 'से'त्ति 'स' श्रमणः तमित्युपसर्गकारिणं परितापयति-पीडयति सं परिताप्य 'तामेवेति तमेव ते-12॥५२१॥
जसा परितापितं दीर्घत्वं प्राकृतत्वात् सहापेर्गम्यमानत्वात् तेजसापि तेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात् साधुतेजस
O
dan Education Thematona
For Personal & Private Use Only
vnwwjainelibrary.org