SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ मनोवृत्तिरभवत्, ततो जगद्गुरुरगादीत्-मा दैन्यं व्रज यतस्ततस्त्वमुदत्याऽऽगामिन्यामुत्सर्पिण्यां भारते वर्षेऽममाभिधानो द्वादशोऽर्हन् भविष्यसीति श्रुत्वा जहर्ष सिंहनादादि च चकार, ततो जनाईनो नगरी गत्वा घोषणां कारयाञ्चकार यदुताहता नेमिनाथेनास्या नगर्या विनाशः समादिष्टस्ततो यः कोऽपि तत्समीपे प्रब्रजति तस्याहं निष्क्रमणमहिमानं वितनोमीति निशम्य पद्मावतीप्रभृतिका देव्योऽवादिषुः-वयं युष्माभिरनुज्ञाताः प्रव्रजामः, ततस्ता महान्तं निष्क्रमणमहिमानं कत्वा नेमिजिननायकस्य शिष्यिकात्वेन दत्तवान् , भगवांस्तु ताः प्रवाजितवान्, ताश्च विंशतिवर्षाणि प्रव्रज्यापर्यायं परिपाल्य मासिक्या संलेखनया चरमोच्छासनिःश्वासाभ्यां सिद्धा इति । एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनःपूर्वस्य स्वरूपमाह-वीरियपुव्वेत्यादि, वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि-मूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत् चूलावस्तूनि त्वाचाराप्रवदिति ॥ वस्तुवीर्यादेव गतयोऽपि भवन्तीति ता दर्शयन्नाह अट्ठ गतितो पं० तं०-णिरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोल्लणगती पन्भारगती (सू० ६२८) गंगासिंधुरत्तारत्तवतिदेवीणं दीवा अट्ठ २ जोयणाई आयामविक्खंभेणं पं० (सू० ६२९) उक्कामुहमेहमुहविजुमुहविजुदंतदीवाणं दीवा अट्ट २ जोयणसयाई आयामविक्खंभेणं पं० (सू० ६३०) कालोते णं समुद्दे अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते (सू० ६३१) अभंतरपुक्खरद्धे णं अह जोयणसयसहस्साई चक्कवालविक्खंभेणं पं०, एवं बाहिरपुक्खरद्धेवि (सू० ६३२) एगमेगस्स णं रन्नो चाउरंतचकवट्टिस्स अट्ठसोवन्निते काकिणिरयणे छत्तले दुवालसंसिते अट्ठकण्णिते अधिकरणिसंठिते पं० (सू० ६३३) मागधस्स णं जोयणस्स अट्ठ धणुसहस्साई निधत्ते पं० (सू० ६३४) स्था०७३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy