Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९७
प्रमेयथोधिनी टीका पद २३ सू० ९ कर्मस्थितिनिरूपणम् दलिककर्मनिषकस्याभावात, तदनन्तरमेव दलिकनिषेको भवतीत्याह-अबाधोना-अबाधाकाल. परिहीना पञ्चदशशतवर्षन्यूना अनुभवयोग्या कर्मस्थितिः कर्मदलिकनिषेको भवति, असायावेयणिजस्म जहण्जेणं सागरोवमस्स तिण्णिसत्तभागा पलि भोवमस्स असंखेजइभागेणं ऊणया' असातावेदनीयस्थ-दुःख वेदनीयस्य कर्मणो जघन्येन सागरोपमस्य त्रयः सप्तभागाः [] पल्योपमस्यासंख्येयभागोनाः स्थितिः प्रज्ञप्ता, 'उक्कोसेणं तीसं सागरोवमकोडाकोडीओ' 'उत्कृष्टेन त्रिंशत् सागरोपम कोटीकोटयः असातवेदनीयस्य कर्मणः कर्मरूपताऽजस्थानलक्षणा स्थितिः प्रज्ञप्ता, अनुभवयोग्या कर्मस्थितिस्तु-'तिणि य वाससहस्साई अबाहा, अबाहूणा कम्मट्टिई कम्मनिसेगो' त्रीणिच वर्षप्तहस्राणि अवाधाकालो भवति, असातवेदनीयं कर्म उत्कृष्टस्थि तिबद्धं सत् बन्धसमयादारभ्य वर्षसहस्त्रयपर्यन्तं स्वोदयेन नो किञ्चिदपि बाधामुत्पादयति तावत्कालमध्ये दलिकनिषेनस्याभावात्, तदनन्तरमेव दलिकनिषेको भवति, इत्याह-अबाधना--अबाधाकालपरिहीना-वर्षसहस्रत्रयहीना अनुभवयोग्या कर्मस्थितिः कर्मदलिकनिषेको भवतीति भावः, गौतमः पृच्छति-'सम्मत्तवेयणि जस्स पुच्छा' सम्यक्त्ववेदनीयस्य कर्मणः कियन्तं कालं स्थितिः प्रज्ञप्ता ? इति पृच्छा, भगवानाइ-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतो मुहुत्तं, उक्कोसेणं छावढि सागरोवमाइं सातिरेगाई' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन अतएव पन्द्रह सौ वर्ष कम पन्द्रह कोड़ाकोडी सागरोपम की इस की अनुभव योग्य स्थिति होती है।
असाताबेदनीयकर्म की जघन्य स्थिति पल्योपम का असंख्यातवां भाग कम सागरोपम का कहा गया है । उत्कृष्ट स्थिति तीस कोडाकोडी सागरोपम की है। इसका अबाधा काल तीन हजार वर्ष का है। शेष भाग अर्थात तीन हजार वर्ष कम तीस कोडाकोडी सागरोपम कर्मनिषेक का काल है जिसे अनुभवयोग्य स्थिति कहा गया हैं।
गौतमस्वामी-हे भगवन् ! सम्यक्त्ववेदनीयकर्म की स्थिति कितने काल की कही है ?
भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त पी और उत्कृष्ट छयासठ सागरोથાય છે. તેથી જ પંદર સો વર્ષ ચૈન પંદર કેડ કોડી સાગરોપમની તેની અનુભવ યોગ્ય સ્થિતિ બની રહે છે.
અસાતા વેદનીયકર્મની જઘન્ય સ્થિતિ પલેપમનો અસંખ્યાતમ ભાગ ન્યુન સાગરિપમનો ૩ કહેવી છે. ઉત્કૃષ્ટ સ્થિતિ ત્રીસ કોડા ડી સાગરોપમની છે. તેને અબાધાકાવ ત્રણ હજાર વર્ષનો છે. શેષ ભાગ અર્થાત્ ત્રણ હજાર વર્ષ જૂના ત્રીસ કોડાકોડી સાગપમ કર્મનિષેક કાલ છે જેને અનુભવ એગ્ય સ્થિતિ કડેલ છે.
શ્રી ગતમરામી–હે ભગવન્! સમ્યકત્વ વેદનીયમની સ્થિતિ કેટલા કાળની કહી છે ? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્તની અને ઉત્કૃષ્ટ છાસઠ સાગરોપમથી
प्र० ३८
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫