Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रबोधिनी टीका पद ३६ सू० ५ कषायसमुद्घातनिरूपणम्
९७३
भवन एकेन्द्रियत्वे विकलेन्द्रियत्वे पञ्चेन्द्रियतिर्यग्योनिकत्वे मनुष्यत्वेऽपि ज्ञातव्यम्, 'वाणमंतरजोइसिय वे प्राणिया जहा असुरकुमारा' वानव्यन्तरज्योतिष्कवैमानिकाः यथा असुरकुमारा उक्तास्तथैव वक्तव्याः, किन्तु - 'णवरं सहाणे एगुत्तरियाए भाणियव्वे जाव वेमाणिय. इस वैमाणियत्ते' नगरम् - विशेषस्तु स्वस्थाने एकोत्तरकेण - पूर्वोक्तस्वरूपेण भणितव्यम् तथा च कस्यचित् सन्ति कस्यचिन्न सन्ति यस्यास्ति तस्यापि जघन्येन एको वा द्वौ वा त्रयो वा उत्कृष्टेन संख्येया वा असंख्येया वा अनन्ता वा सन्ति, यावद् - तेजस्कायिकस्य वायुकाfथकस्य वनस्पतिकायिकस्य विकलेन्द्रियप्रभृतिकस्य वैमानिकान्तस्य नैरयिकत्वे यावद् वैमानिकत्वे अतीताः कषायसमुद्धाताः अनन्ताः, भाविनस्तु जघन्येन एकद्वित्रा वा, उत्कृष्टेन संख्येयावा असंख्येया वा अनन्ता वा भवन्ति 'एवं एए चउन्चीसं चउन्नीसा दंडगा' एवम्पूर्वोक्तरीत्या एते प्रदर्शिताश्चतुर्विंशति संख्यकाः प्रत्येकं नैरयिकादिक्रमेण चतुर्विंशत्याः संघाः चतुर्विज्ञा दण्डाः षट् पञ्चाशदुत्तरसहस्रसंख्यका भवन्ति ।। सू० ५ ॥
और मनुष्यपने में भी जान लेना चाहिए । वानव्यन्तरों, ज्योतिष्कों और वैमा निकों की वक्तव्यता असुरकुमारों के समान समझनी चाहिए। विशेषता यही है कि स्वस्थान में सर्वत्र एक से लेकर कहना चाहिए अर्थात् किसी के हैं, किसी के नहीं हैं, जिसके हैं, उसके जघन्य एक, दो अथवा तीन हैं और स्कूट संख्यात, असंख्यात अथवा अनन्त हैं । यावत् तेजस्कायिक, वायुकायिक, वादस्पतिकाधिक विकलेन्द्रियादि वैमानिक पर्यन्त के नारकपने यावत् वैमानिकपने अतीत कषायसमुद्यात अनन्त हैं और भावी जघन्य एक, दो या तीन हैं, हैं, उत्कृष्ट संख्यात, असंख्यात अथवा अनन्त हैं
"
इस प्रकार ये सब पूर्वोक्त चौबीसों दण्डक, चौबीसों दंडकों में घटाए जाते अतः सब मिलकर १०५६ (एक हजार छपन) दंडक होते हैं । ॥ सू० ५ ॥
पशु, यथेन्द्रियतिय ं ययशे अने मनुष्यया या भगी सेवा में, वानव्यन्तरो ज्योति કે। અને વૈમાનિકાની વક્તવ્યતા અસુરકુમારાના સમાન સમજવી જોઇએ.
વિશેષતા એ છે કે સ્ત્રસ્થાનમાં સત્ર એકથી લઇને કહેવું જોઇએ, અર્થાત્ કાઇને છે, કાઇને નથી, જેને છે તેને જઘન્ય એક બે અથવા ત્રણ છે અને ઉત્કૃષ્ટ સખ્યાત, અસંખ્યાત અથવા અનન્ત છે.
યાવત્ તેજસ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિક, વિકલેન્દ્રિયાદિ વૈમાનિક પન્તના નારકપણે યાવત્ વૈમાનિકપણે અતીતકષાય સમુદ્દાત અનન્ત છે અને ભાવી જઘન્ય એક, બે અગર ત્રણ છે, ઉત્કૃષ્ટ અસંખ્યાત અથવા અનન્ત છે.
આ પ્રકારે આ બધા પૂર્વોક્ત ચેાવીસે દંડક ચાવીસે 'ડકામાં ઘટાવાય છે, તેથી બધા મૌને ૧૦ ૧૦૫૬ (એક હજાર છપ્પન) દંડક થાય છે. સૂ॰ ૫૫
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫